Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvaparam 1 purvaparasamudaya 1 purvaparavara 1 purvaparayoh 21 purvaparyoh 1 purvapataliputrakah 1 purvapksa 1 | Frequency [« »] 21 praptih 21 prathamasamartham 21 pratyayas 21 purvaparayoh 21 ruh 21 samskrrtam 21 sankhyayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvaparayoh |
Ps, chap., par.
1 6, 1, 84 | ekaḥ pūrvaparayoḥ || PS_6,1.84 ||~ _____START 2 6, 1, 85 | 1.85:~ ekaḥ iti vartate, pūrvaparayoḥ iti ca /~ekaḥ pūrvaparayoḥ (* 3 6, 1, 85 | pūrvaparayoḥ iti ca /~ekaḥ pūrvaparayoḥ (*6,1.84) iti yo 'yam ekādeśo 4 6, 1, 87 | ca pūrvo yo 'varṇaḥ tayoḥ pūrvaparayoḥ avarṇācoḥ sthāne eko guṇa 5 6, 1, 88 | pūrvo yaḥ avarṇaḥ, tayoḥ pūrvaparayoḥ avarṇaicoḥ sthāne vr̥ddhir 6 6, 1, 90 | aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vr̥ddhir ekādeśo 7 6, 1, 91 | r̥kārādau dhātau parataḥ pūrvaparayoḥ sthāne vr̥ddhir ekādeśo 8 6, 1, 92 | parataḥ avarṇāntāt upasargāt pūrvaparayoḥ āpiśaler ācāryasya matena 9 6, 1, 93 | otaḥ ami śasi ca parataḥ pūrvaparayoḥ ākāraḥ ādeśo bhavati /~gāṃ 10 6, 1, 94 | upasargāt eṅādau dhātau pūrvaparayoḥ pararūpam ekādeśo bhavati /~ 11 6, 1, 95 | avarṇāntāt omi āṅi ca parataḥ pūrvaparayoḥ sthāne pararūpam ekādeśo 12 6, 1, 96 | avarṇāt apadāntāt usi pūrvaparayoḥ ādguṇāpavādaḥ pararūpam 13 6, 1, 97 | akārāt apadantāt guṇe parataḥ pūrvaparayoḥ sthane pararūpam ekādeśo 14 6, 1, 98 | yo atśabdaḥ tasmāt itau pūrvaparayoḥ sthāne pararūpam ekādeśo 15 6, 1, 101| akaḥ savarṇe aci parataḥ pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /~ 16 6, 1, 102| dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne pūrvasavarṇadīrghaḥ 17 6, 1, 107| ity eva /~ami paratoṭakaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo 18 6, 1, 108| samprasāraṇāt aci parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo 19 6, 1, 109| padāntaḥ tasmād ati parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādśo 20 6, 1, 110| uttarayoḥ ṅasiṅasoḥ ati parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo 21 6, 1, 111| uttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ukāra ekādeśo bhavati /~