Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayarthe 6
pratyayarthena 2
pratyayartho 3
pratyayas 21
pratyayasakarasya 1
pratyayasakaratvat 1
pratyayasamniyogena 3
Frequency    [«  »]
21 plutah
21 praptih
21 prathamasamartham
21 pratyayas
21 purvaparayoh
21 ruh
21 samskrrtam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayas

   Ps, chap., par.
1 1, 2, 41 | sañjñā bhavati eka-al yaḥ pratyayas tasya /~asahāya-vācī eka- 2 3, 2, 71 | alākṣaṇikakārya-siddhy-artham /~pratyayas tu vidhīyata eva /~śveta- 3 3, 2, 164| gamer anunāsikalopaḥ kvarap pratyayaś ca /~gatvaraḥ /~gatvarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 1 | sañjñāsu dhāturūpāṇi pratyayāś ca tataḥ pare /~kāryād vidyād 5 3, 3, 20 | anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante /~ekā tilocchittiḥ /~ 6 3, 3, 73 | dhātoḥ samprasāraṇam ap pratyayaś ca bhavati yuddhe 'bhidheye /~ 7 3, 3, 75 | hvayateḥ samprasāraṇam ap pratyayaś ca bhavati bhāve abhidheye /~ 8 4, 1, 33 | nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas tu nakārāntatvād eva siddhaḥ 9 4, 1, 83 | ūrdhvam anukramiṣyamaḥ, aṇ pratyayas tatra bhavati iti veditavyam /~ 10 4, 1, 127| ādeśa-arthaṃ vacanaṃ, pratyayaś ca pūrveṇa+eva siddhaḥ /~ 11 4, 2, 91 | kugāgamo bhavati, chaś ca pratyayaś cāturarthikaḥ /~yathāsambhavamarthasambandhaḥ /~ 12 4, 3, 105| pratipadaṃ brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā vidhīyate 13 4, 4, 1 | yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikr̥to veditavyaḥ /~ 14 4, 4, 7 | vidhivākyāpekṣaṃ ca ṣaṭtvaṃ, pratyayās tu sapta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 1, 18 | ūrdhvam anukramiṣyāmaḥ ṭhañ pratyayas teṣv adhikr̥to viditavyaḥ /~ 16 5, 1, 19 | ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas teṣv adhikr̥to veditavyaḥ, 17 5, 1, 59 | daśatāṃ saptabhāvaḥ tiḥ pratyayaś ca /~sapta daśataḥ parimāṇam 18 5, 1, 59 | aṣṭānāṃ daśatām aśībhāvaḥ tiḥ pratyayaś ca /~ [#480]~ aṣṭau daśataḥ 19 5, 1, 59 | navānāṃ daśatāṃ navabhāvaḥ tiḥ pratyayaś ca /~nava daśataḥ parimāṇam 20 5, 1, 114| ca+etad viśeṣaṇam /~ikaṭ pratyayaś ca nipātyate /~samānakālau 21 7, 3, 13 | pūrvavat tadantavidhiḥ pratyayaś ca /~diśaḥ iti kim ? pūrvaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL