Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] praptayor 2 prapte 207 praptesu 5 praptih 21 praptijñam 1 praptim 1 praptimakhyatum 1 | Frequency [« »] 21 napumsake 21 ñyah 21 plutah 21 praptih 21 prathamasamartham 21 pratyayas 21 purvaparayoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances praptih |
Ps, chap., par.
1 1, 3, 93 | vaktavyaḥ, evaṃ tarhi iyaṃ prāptiḥ pūrvāṃ prāptiṃ bādheta, 2 4, 3, 85 | ucyate /~atha vā srughna-prāptiḥ patho gamanam /~pathidūtayoḥ 3 5, 1, 95 | kālādhikāre 'pi dvādaśāhādiṣv asti prāptiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 5, 4, 156| pratyayo na bhavati /~sarvā prāptiḥ pratiṣidhyate /~bahavaḥ 5 6, 1, 182| vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /~sugunā, 6 6, 1, 182| antodāttād uttarapadāt iti prāptiḥ /~śvan - śunā, śune, śvabhyām /~ 7 6, 1, 182| paramaśvabhyām /~pūrvavat prāptiḥ /~sāvavarṇaḥ - sau prathamaikavacane 8 6, 1, 183| dyubhyaḥ (*6,1.171) iti vā prāptiḥ pratiṣidhyate /~jhali iti 9 6, 2, 101| pure prācām (*6,2.99) iti prāptiḥ pratiṣidhyate /~hāstinapuram /~ 10 7, 3, 7 | dvārādiṣu svaśabdapāṭhād atra prāptiḥ /~svāgata /~svadhvara /~ 11 7, 3, 85 | sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , sā na pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 4, 92 | tena saṅgrahaḥ //~tatreyaṃ prāptiḥ taparakaranasāmarthyād aṅgaviśeṣaṇam 13 8, 3, 61 | abhyāsāt iti kim ? abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, 14 8, 3, 109| 52) /~pratyayasakāratvāt prāptiḥ, padādeś ca ādeśasakāratvāt /~ 15 8, 3, 110| abhisesicyate /~upasargāt iti yā prāptiḥ sā padādilakṣaṇam eva pratiṣedhaṃ 16 8, 3, 114| vaktavyam /~upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā 17 8, 3, 114| pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā mā bhūt iti /~tathā 18 8, 4, 3 | nimittanimittinor bhāvād asti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād 19 8, 4, 39 | pūrvapadāta sañjñāyām iti prāptiḥ /~chandasy r̥davagrahāt (* 20 8, 4, 48 | anaci ca (*8,4.47) iti prāptiḥ pratiṣidhyate /~putrādinītvam 21 8, 4, 49 | rahābhyāṃ dve (*8,4.46) iti prāptiḥ pratiṣidhyate /~karṣati /~