Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
praptayor 2
prapte 207
praptesu 5
praptih 21
praptijñam 1
praptim 1
praptimakhyatum 1
Frequency    [«  »]
21 napumsake
21 ñyah
21 plutah
21 praptih
21 prathamasamartham
21 pratyayas
21 purvaparayoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

praptih

   Ps, chap., par.
1 1, 3, 93 | vaktavyaḥ, evaṃ tarhi iyaṃ prāptiḥ pūrvāṃ prāptiṃ bādheta, 2 4, 3, 85 | ucyate /~atha srughna-prāptiḥ patho gamanam /~pathidūtayoḥ 3 5, 1, 95 | kālādhikāre 'pi dvādaśāhādiṣv asti prāptiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 5, 4, 156| pratyayo na bhavati /~sarvā prāptiḥ pratiṣidhyate /~bahavaḥ 5 6, 1, 182| vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /~sugunā, 6 6, 1, 182| antodāttād uttarapadāt iti prāptiḥ /~śvan - śunā, śune, śvabhyām /~ 7 6, 1, 182| paramaśvabhyām /~pūrvavat prāptiḥ /~sāvavarṇaḥ - sau prathamaikavacane 8 6, 1, 183| dyubhyaḥ (*6,1.171) iti prāptiḥ pratiṣidhyate /~jhali iti 9 6, 2, 101| pure prācām (*6,2.99) iti prāptiḥ pratiṣidhyate /~hāstinapuram /~ 10 7, 3, 7 | dvārādiṣu svaśabdapāṭhād atra prāptiḥ /~svāgata /~svadhvara /~ 11 7, 3, 85 | sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , na pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 4, 92 | tena saṅgrahaḥ //~tatreyaṃ prāptiḥ taparakaranasāmarthyād aṅgaviśeṣaṇam 13 8, 3, 61 | abhyāsāt iti kim ? abhyāsāt prāptiḥ tasyā niyamo yathā syāt, 14 8, 3, 109| 52) /~pratyayasakāratvāt prāptiḥ, padādeś ca ādeśasakāratvāt /~ 15 8, 3, 110| abhisesicyate /~upasargāt iti prāptiḥ padādilakṣaṇam eva pratiṣedhaṃ 16 8, 3, 114| vaktavyam /~upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā 17 8, 3, 114| pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā bhūt iti /~tathā 18 8, 4, 3 | nimittanimittinor bhāvād asti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād 19 8, 4, 39 | pūrvapadāta sañjñāyām iti prāptiḥ /~chandasy r̥davagrahāt (* 20 8, 4, 48 | anaci ca (*8,4.47) iti prāptiḥ pratiṣidhyate /~putrādinītvam 21 8, 4, 49 | rahābhyāṃ dve (*8,4.46) iti prāptiḥ pratiṣidhyate /~karṣati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL