Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] plusisusikusibhyah 1 plustayate 1 pluta 11 plutah 21 plutakaryam 1 plutanam 1 plutanivrrttyartham 1 | Frequency [« »] 21 masah 21 napumsake 21 ñyah 21 plutah 21 praptih 21 prathamasamartham 21 pratyayas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances plutah |
Ps, chap., par.
1 Ref | syur iti /~kāni punastāni? plutaḥ svarito dvirvacanam /~kl̥3pta- 2 1, 2, 27 | ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2.27 ||~ _____START 3 1, 2, 27 | nirdeśaḥ /~hrasva-dīrgha-plutaḥ iti dvandva-ikavad bhāve 4 1, 2, 27 | yathā-kramaṃ hrasva-dīrgha-plutaḥ ity evaṃ sañjño bhavati /~ 5 1, 2, 27 | kumārī /~gaurī /~ū3kālaḥ plutaḥ - devadatta3 atra nv-asi /~ 6 1, 2, 28 | niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca 7 6, 1, 125| yajñadatta3idam ānaya /~āśrayād atra plutaḥ siddhaḥ /~pragr̥hyāḥ - agnī 8 6, 1, 129| vasthāpyate /~tasmin parataḥ plutaḥ aplutavad bhavati /~plutakāryaṃ 9 8, 1, 8 | 2.103) iti pūrvapadasya plutaḥ /~bhartsane tu āmreḍitaṃ 10 8, 1, 8 | 95) ity āmreḍitasya+eva plutaḥ /~vākyādeḥ iti kim ? antasya 11 8, 2, 82 | yam /~vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ iti ca, 12 8, 2, 83 | pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /~tathā hy uktam - asūyakastvaṃ 13 8, 2, 84 | sambodhanapadaṃ bhavati tatra ayaṃ plutaḥ iṣyate, tena+iha na bhavati, 14 8, 2, 86 | yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā 15 8, 2, 88 | yajāmahe ity atra+eva ayaṃ plutaḥ iṣyate /~iha hi na bhavati, 16 8, 2, 90 | vākyāni teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti /~sarvāntyasya+ 17 8, 2, 92 | apara āha - sarva eva plutaḥ sāhasamanicchatā vibhāṣa 18 8, 2, 102| vicāryamāṇānām (*8,2.97) iti udāttaḥ plutaḥ, upari svidāsīt ity atra 19 8, 2, 105| eva padānām eṣa svaritaḥ plutaḥ /~antyasya anudāttaṃ praśnāntābhipūjitayoḥ (* 20 8, 2, 106| iṣyate eva caturmātraḥ plutaḥ iti /~tat katham ? samapravibhāgapakṣe 21 8, 2, 107| akāraḥ ādeśo bhavati, sa ca plutaḥ, uttarasye - kārokārāvādeśau