Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nyagrohayati 1
nyagudha 1
nyah 40
ñyah 21
nyakhorit 1
nyakkaroti 1
nyaknah 1
Frequency    [«  »]
21 laksyate
21 masah
21 napumsake
21 ñyah
21 plutah
21 praptih
21 prathamasamartham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ñyah

   Ps, chap., par.
1 1, 3, 7 | vakṣyati /~śaṇḍika-ādibhyo ñyaḥ (*4,3.92) - śāṇḍikyaḥ /~ 2 4, 3, 58 | gambhīrāñ ñyaḥ || PS_4,3.58 ||~ _____START 3 4, 3, 58 | 4,3.58:~ gambhīra-śabdād ñyaḥ pratyayo bhavati tatra bhavaḥ 4 4, 3, 59 | sañjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ 5 4, 3, 84 | vidūrāñ ñyaḥ || PS_4,3.84 ||~ _____START 6 4, 3, 84 | JKv_4,3.84:~ vidūra-śabdāt ñyaḥ pratyayo bhavati tataḥ prabhavati 7 4, 3, 92 | śaṇdika-ādibhyo ñyaḥ || PS_4,3.92 ||~ _____START 8 4, 3, 92 | ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya 9 4, 3, 129| aukthika-yājñika-bahvr̥ca-naṭāj ñyaḥ || PS_4,3.129 ||~ _____ 10 4, 3, 129| chandoga-ādibhyaḥ śabdebhyo ñyaḥ pratyayo bhavati tasya+idam 11 4, 4, 90 | gr̥hapatinā saṃyukte ñyaḥ || PS_4,4.90 ||~ _____START 12 4, 4, 90 | saṃyukte ity etasminn arthe ñyaḥ pratyayo bhavati /~gr̥hapatinā 13 5, 1, 14 | r̥ṣabha-upānahor ñyaḥ || PS_5,1.14 ||~ _____START 14 5, 1, 14 | aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ 15 5, 3, 112| prātipadikāt agrāmaṇīpūrvāt svārthe ñyaḥ pratyayo bhavati /~lauhadhvajyaḥ, 16 5, 3, 113| prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty astriyām /~ 17 5, 4, 23 | āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 ||~ _____START 18 5, 4, 23 | anantādibhyaḥ svārthe ñyaḥ pratyayo bhavati /~ananta 19 5, 4, 26 | atither ñyaḥ || PS_5,4.26 ||~ _____START 20 5, 4, 26 | caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo bhavati /~atithaye 21 6, 2, 28 | grāmaṇīpūrvāt (*5,3.112) iti ñyaḥ pratyayaḥ, tasya tadrājasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL