Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] napumsakatve 1 napumsakavacini 1 napumsakayoh 1 napumsake 21 napumsakena 1 nara 5 narabhyate 1 | Frequency [« »] 21 kvin 21 laksyate 21 masah 21 napumsake 21 ñyah 21 plutah 21 praptih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances napumsake |
Ps, chap., par.
1 1, 1, 43 | bhavanti napuṃsakād anyatra /~napuṃsake na vidhiḥ, na pratiṣedhaḥ /~ 2 1, 2, 27 | pluta-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) /~ 3 1, 2, 28 | veditavyāḥ /~vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), 4 1, 2, 45 | kāṇḍe /~kuḍye /~hrasvo napuṃsake prātipadikasya (*1,2.47) 5 1, 2, 45 | prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) 6 1, 2, 47 | hrasvo napuṃsake prātipadikasya || PS_1,2. 7 1, 2, 47 | atiri kulam /~atinu kulam /~napuṃsake iti kim ? grāmaṇīḥ /~senānīḥ /~ 8 2, 1, 51 | iti napuṃsakatvam /~hrasvo napuṃsake prātipadikasya (*1,2.47) 9 2, 3, 67 | iti kim ? grāmaṃ gataḥ /~napuṃsake bhāva upasaṅkhyānam /~chātrasya 10 2, 4, 31 | ardharcādayaḥ śabdāḥ puṃsi napuṃsake ca bhāṣyante /~ardharcaḥ /~ 11 3, 3, 56 | bhayādīnām upasaṅkhyānam /~napuṃsake ktādi-nivr̥tty-artham /~ 12 3, 3, 114| napuṃsake bhāve ktaḥ || PS_3,3.114 ||~ _____ 13 4, 2, 55 | chandasaḥ pratyayavidhāne napuṃsake svārtha upasaṅkhyānam /~ 14 6, 2, 14 | mātropajñopakramacchāye napuṃsake || PS_6,2.14 ||~ _____START 15 6, 2, 14 | iti napuṃsakaliṅgatā /~napuṃsake iti kim ? kuḍyacchāyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 2, 86 | tadā api tatpuruṣe śālāyāṃ napuṃsake (*6,2.123) ity etasmāt pūrvavipratiṣedhena 17 6, 2, 98 | sabhāyāṃ napuṃsake || PS_6,2.98 ||~ _____START 18 6, 2, 123| tatpuruṣe śālāyāṃ napuṃsake || PS_6,2.123 ||~ _____ 19 6, 2, 123| iti kim ? brāhmaṇasenam napuṃsake iti kim ? brāhmaṇaśālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 6, 2, 124| napuṃsakaliṅgatā /~ṣaṣṭhīsamāsā ete /~napuṃsake ity eva, dākṣikanthā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 7, 1, 94 | mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake vyāghrapadām variṣṭhaḥ //~