Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
masadayah 1
masadeso 1
masadeyam 1
masah 21
masajata 1
masajatah 5
masakah 2
Frequency    [«  »]
21 ksatriya
21 kvin
21 laksyate
21 masah
21 napumsake
21 ñyah
21 plutah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

masah

   Ps, chap., par.
1 1, 2, 64 | yathā syāt /~akṣāḥ /~pādāḥ /~māṣāḥ /~ekagrahaṇaṃ kim ? dvibahvoḥ 2 1, 4, 49 | badhnāti /~karmaṇa īpsitā māṣāḥ, na kartuḥ /~tam abgrahaṇaṃ 3 3, 1, 96 | upasaṅkhyānam /~pacelimāḥ māṣāḥ /~bhidelimāni kāṣṭhāni /~ 4 3, 2, 28 | tilantudaḥ /~śardhañjahā māṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 21 | pauṣī paurṇamāsī asmin pauṣo māsaḥ /~pauṣo 'rdhamāsaḥ /~ [# 6 4, 2, 22 | pavādaḥ /~āgrahāyaṇiko māsaḥ, sardhamāsaḥ, saṃvatsaraḥ /~ 7 4, 2, 23 | ṭhag vidhīyate /~phālguno māsaḥ, phālgunikaḥ /~śrāvaṇaḥ, 8 4, 3, 45 | āśvayujyāmuptāḥ āśvayujakāḥ māṣāḥ /~aśvinībhyāṃ yuktā paurṇamāsī 9 4, 3, 166| upasaṅkhyānam /~vrīhayaḥ /~yavāḥ /~māṣāḥ /~mudgāḥ /~tilāḥ /~puṣpamūlesu 10 4, 4, 88 | mūlam eṣām āvarhi mūlyā māṣāḥ /~mūlyā mudgāḥ /~vr̥hū udyamane /~ 11 4, 4, 128| vidyante asmin māse abhasyo māsaḥ /~sahasyaḥ /~tapasyaḥ /~ 12 4, 4, 128| anantaram iti madhvyo māsaḥ /~lugakārekārarephāś ca 13 4, 4, 128| chandasatvāt /~akāraḥ - iṣo māsaḥ /~ūrjo māsaḥ /~ikāraḥ - 14 4, 4, 128| akāraḥ - iṣo māsaḥ /~ūrjo māsaḥ /~ikāraḥ - śucirmāsaḥ /~ 15 4, 4, 128| śucirmāsaḥ /~rephaḥ - śukro māsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 1, 58 | pañcadaśino 'rdhamāsāḥ triṃśino māsāḥ /~viṃśateś ca+iti vaktavyam /~ 17 5, 2, 37 | pañcadaśino 'rdhamāsāḥ, triṃśino māsāḥ /~viṃśateś ceti vaktavyam /~ 18 5, 2, 130| dyotye /~pañcamo 'sya asti māsaḥ saṃvatsaro pañcamī uṣṭraḥ /~ 19 6, 3, 79 | kārṣāpaṇaḥ /~sakākiṇīko māṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 7, 1, 46 | śabdaḥ ikārānto bhavati /~masaḥ sakārāntasya ikārāgamo bhavati, 21 8, 1, 12 | sarve kārṣāpaṇasambandhino māṣāḥ, tena vīpsā na vidyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL