Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] laksyabhutasya 1 laksyam 3 laksyasthityapeksaya 1 laksyate 21 laksyavirodhat 1 laksye 1 laksyikrrtya 1 | Frequency [« »] 21 kastham 21 ksatriya 21 kvin 21 laksyate 21 masah 21 napumsake 21 ñyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances laksyate |
Ps, chap., par.
1 1, 3, 10 | 10:~saṅkhyā-śabdena kramo lakṣyate /~yathā-saṅkhyaṃ yathā-kramam 2 2, 1, 16 | yamunāyāmena mathurāyāmo lakṣyate /~āyāmaḥ iti kim ? vr̥kṣamanu 3 2, 3, 14 | 3,3.10) ity eṣa viṣayo lakṣyate /~kriyārthopapadasya ca 4 2, 3, 20 | vikr̥tena aṅgino vikāro lakṣyate, tatas tr̥tīyā vibhaktir 5 2, 3, 37 | yasya ca kriyayā kriyāntaraṃ lakṣyate, tato bhāvavataḥ saptamī 6 3, 1, 87 | kartr̥bhūte 'pi tadvat kriyā lakṣyate yathā karmaṇi, sa kartā 7 3, 1, 149| grahaṇena atra sadhukāritvaṃ lakṣyate /~sādhukāriṇi vun vidhānāt 8 3, 2, 113| smaryate, na tu aparaṃ kiṃcil lakṣyate /~tena uttara-sūtrasya na 9 3, 2, 126| START JKv_3,2.126:~ lakṣyate cihnyate tal lakṣaṇam /~ 10 3, 3, 8 | 8:~ loḍ-arthaḥ praiṣādir lakṣyate yena sa loḍ-arthalakṣaṇo 11 3, 3, 40 | grahaṇena pratyāsattir ādeyasya lakṣyate /~puṣpapracāyaḥ /~phalapracāyaḥ /~ 12 3, 3, 52 | sambandhena ca tulāsūtraṃ lakṣyate, na tu vaṇijas tantram /~ 13 3, 4, 16 | bhāvalakṣaṇa-grahaṇam /~bhāvo lakṣyate yena tasminn arthe vartamānebhyaḥ 14 4, 3, 80 | tasya+idam arthasāmānyaṃ lakṣyate /~tasmād vuñ atidiṣyate, 15 4, 4, 46 | kāryeṣu anupasthāyitvaṃ lakṣyate /~lālāṭikaḥ sevakaḥ /~svāminaḥ 16 4, 4, 46 | śabdena api kukkuṭīpāto lakṣyate /~deśasya alpatayā hi bhikṣuravikṣiptadr̥ṣṭiḥ 17 4, 4, 138| anuvartate /~maya iti mayaḍartho lakṣyate /~soma-śabdān mayaḍarthe 18 7, 1, 12 | tathā na+etad iṣyate iti lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 7, 2, 18 | tadalpaprayatnasādhyatvādanāyāsena lakṣyate /~bāḍham iti bhavati bhr̥śaṃ 20 7, 3, 31 | iti tathā supsupeti samāso lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 7, 4, 85 | draṣṭavyam /~sthāninā hi ādeśo lakṣyate /~tena yaṃyamyate ity evam