Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kvigunam 1
kvijhaloh 4
kvikaranirdeso 1
kvin 21
kvinah 1
kvinnanta 1
kvinnantam 1
Frequency    [«  »]
21 juhoti
21 kastham
21 ksatriya
21 kvin
21 laksyate
21 masah
21 napumsake
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kvin

   Ps, chap., par.
1 1, 2, 41| eka-śabdaḥ /~spśo 'nudake kvin (*3,2.58) - dhr̥taspr̥k /~ 2 3, 2, 58| spr̥śo 'nudake kvin || PS_3,2.58 ||~ _____START 3 3, 2, 58| anudake subanta upapade kvin pratyayo bhavati /~nanu 4 3, 2, 58| udakasparśaḥ /~nakāraḥ kvin-pratyayasya kuḥ (*8,2.62) 5 3, 2, 59| r̥tvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, 6 3, 2, 59| śabda upapade yajer dhatoḥ kvin pratyayo nipātyate /~r̥tau 7 3, 2, 59| kathaṃcid anugantavyā /~dhr̥ṣeḥ kvin pratyayaḥ, dvirvacanam, 8 3, 2, 59| dadhr̥k /~sr̥jeḥ karmaṇi kvin, amāgamaḥ ca nipātyate /~ 9 3, 2, 59| iti srak /~diṣeḥ karmaṇi kvin nipātyate /~diśanti tām 10 3, 2, 59| iti dik /~utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ 11 3, 2, 59| kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /~nipātanaiḥ 12 3, 2, 59| añcateḥ subnata-mātra upapade kvin pratyayo bhavati /~prāṅ /~ 13 3, 2, 60| pratyayo bhavati, cakārāt kvin ca /~tyādr̥śaḥ, tyādr̥k /~ 14 3, 2, 61| grahaṇaṃ tu spr̥śo 'nudake kvin (*3,2.58) ity ataḥ prabhr̥ti 15 6, 1, 67| mrūṇahā /~spr̥śo 'nudake kvin (*6,2.58) /~ghr̥taspr̥k /~ 16 6, 1, 67| apr̥ktasya iti kim ? vr̥dr̥bhyāṃ kvin darviḥ /~kr̥gr̥śr̥sr̥jāgr̥bhyaḥ 17 7, 3, 85| jr̥̄śr̥̄str̥rjāgr̥bhyaḥ kvin jāgr̥viḥ /~ciṇ - ajāgāri /~ 18 8, 2, 62| padānte kutvam iṣyate /~kvin pratyayo yasmād dhātoḥ sa 19 8, 2, 62| bhavati /~spr̥śo 'nudake kvin (*3,2.58) /~ghr̥taspr̥k /~ 20 8, 2, 62| bahuvrīhivijñānārtham /~kvin pratyayo yasmād vihitas 21 8, 2, 62| adrāk /~sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL