Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
juhoteh 1
juhoter 2
juhotha 1
juhoti 21
juhotinam 1
juhoty 5
juhudhi 3
Frequency    [«  »]
21 gargyah
21 hala
21 harati
21 juhoti
21 kastham
21 ksatriya
21 kvin
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

juhoti

   Ps, chap., par.
1 1, 1, 45 | sañjñā vijñāyate /~atti /~juhoti /~varaṇāḥ /~pratyaya-grahaṇam 2 2, 3, 3 | ca /~yavāgvā 'gnihotraṃ juhoti /~yavāgūm agnihotraṃ juhoti /~ 3 2, 3, 3 | juhoti /~yavāgūm agnihotraṃ juhoti /~chandasi iti kim ? yavāgūm 4 2, 3, 3 | kim ? yavāgūm agnihotraṃ juhoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 4, 75 | vidhānāṃ dvirvacana-artham /~juhoti /~vibharti /~nenekti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 2, 124| vidyate brāhmaṇaḥ /~juhvat /~juhoti /~adhīyānaḥ /~adhīte //~ 7 3, 2, 167| smeraṃ mukham /~ajasraṃ juhoti /~hiṃsraṃ rakṣaḥ /~dīpraṃ 8 5, 4, 103| chandasi viṣaye /~hasticarme juhoti /~r̥ṣabhacarme 'bhiṣicyate /~ 9 5, 4, 103| anasantāt iti kim ? bilvādāru juhoti /~napuṃsakāt iti kim ? sutrāmāṇaṃ 10 6, 1, 4 | pipakṣati /~pāpacyate /~juhoti /~apīpacat /~abhyāsapradeśās 11 6, 1, 10 | yathāyogaṃ dve bhavataḥ /~juhoti /~bibheti /~jihneti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 1, 192| vibheti /~jihreti /~vibharti /~juhoti /~mamattu naḥ parijmā /~ 13 6, 3, 63 | ābantasya chandasi - ajakṣīreṇa juhoti /~ūrṇamradāḥ pr̥thivī dakṣiṇāvata /~ 14 7, 1, 38 | lyabapi bhavati /~uddhr̥tya juhoti /~ cchandasi iti nokta, 15 7, 1, 76 | dr̥śyate /~asthānyutkr̥tya juhoti /~vibhaktau ity ukta, avibhaktāv 16 7, 2, 53 | iḍāgamo bhavati /~añcitvā jānu juhoti /~añcitā asya guravaḥ /~ 17 7, 4, 45 | prāpte /~vasudhitam agnau juhoti /~vasuhitam iti prāpte /~ 18 7, 4, 47 | vipratiṣedhena /~avattam /~prattaṃ juhoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 1, 9 | paṭhati /~ekaikayā āhutyā juhoti /~sarvanāmasañjñāpratiṣedhasvarasamāsāntāḥ 20 8, 2, 15 | medinaṃ tvā /~adhipativatī juhoti caruragnivāniva /~ā revānetu 21 8, 3, 108| visraṃsikāyāḥ kāṇḍābhyāṃ juhoti /~visrabdhaḥ kathayati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL