Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] harateh 3 harater 5 haratergatatacchilye 1 harati 21 haratir 1 haraty 1 haratyadisv 1 | Frequency [« »] 21 gah 21 gargyah 21 hala 21 harati 21 juhoti 21 kastham 21 ksatriya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances harati |
Ps, chap., par.
1 1, 4, 53| anyatarasyāṃ karmasañjño bhavati /~harati bhāraṃ mānavakaḥ, harayati 2 3, 2, 9 | udyamanam utkṣepaṇam /~aṃśaṃ harati aṃśaharaḥ /~rikthaharaḥ /~ 3 3, 2, 25| pratyayo bhavati /~dr̥tiṃ harati dr̥tihariḥ paśuḥ /~nāthahariḥ 4 3, 4, 19| apamitya yācate /~apamitya harati /~apūrvakālatvād aprāptaḥ 5 4, 4, 15| utsaṅgādibhyas tr̥tiyāsamarthebhyo harati ity etasminn arthe ṭhak 6 4, 4, 15| deśāntaraprāpaṇe vartate /~utsaṅgena harati autsaṅgikaḥ /~auḍupikaḥ /~ 7 4, 4, 16| ādibhyaḥ tr̥tīyāsamrthebhyaḥ harati tiyetasminnarthe ṣṭhan pratyayo 8 4, 4, 16| pratyayo bhavati /~bhastrayā harati bhastrikaḥ /~bhastrikī /~ 9 4, 4, 17| START JKv_4,4.17:~ harati ity eva /~vivadha-vīvadha- 10 4, 4, 17| ṭhag bhavati /~vivadhena harati vivadhikaḥ /~vivadhikī /~ 11 4, 4, 18| START JKv_4,4.18:~ harati ity eva /~kuṭilikā-śabdāt 12 4, 4, 18| tr̥tīyāsamarthād aṇ pratyayo hbavati harati ity etasminn arthe /~kuṭilikāyā 13 4, 4, 18| etasminn arthe /~kuṭilikāyā harati mr̥go vyādhaṃ kauṭiliko 14 5, 1, 50| prātipadikāt iti /~vaṃśabhāraṃ harati vahati āvahati vā vāṃśabhārikaḥ /~ 15 5, 1, 50| bhārāt iti kim ? vaṃśaṃ harati /~vaṃśādibhyaḥ iti kim ? 16 5, 1, 50| vaṃśādibhyaḥ iti kim ? vrīhibhāraṃ harati /~aparā vr̥ttiḥ - bhārād 17 5, 1, 50| viśeṣaṇam /~bhārabhūtān vaṃśān harati vāṃśikaḥ /~kauṭajikaḥ /~ 18 5, 1, 50| bhārāt iti kim ? vaṃśaṃ harati /~vaṃśādibhyāḥ iti kim ? 19 5, 1, 50| tadubhayam api grāhyam /~harati deśāntaraṃ prāpayati corayati 20 5, 1, 51| haratyādiṣv artheṣu /~vasnaṃ harati vahati vā vasnikaḥ /~dravyakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 3, 60| udakabhāraḥ /~hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /~