Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hakare 2
hakarena 2
hal 24
hala 21
halabandha 1
halacor 1
haladantad 5
Frequency    [«  »]
21 ga
21 gah
21 gargyah
21 hala
21 harati
21 juhoti
21 kastham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hala

   Ps, chap., par.
1 3, 1, 21 | ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kr̥ta-tūstebhyo ṇic || 2 3, 1, 21 | ślakṣṇa lavaṇa vrata vastra hala kala kr̥ta tūsta ity etebhyaḥ 3 3, 1, 22 | dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || 4 3, 1, 83 | START JKv_3,1.83:~ hala uttarasya śnā-pratyayasya 5 3, 2, 183| hala-sūkarayoḥ puvaḥ || PS_3, 6 3, 2, 183| bhavati, taccet karaṇaṃ hala,sūkarayor avayavo bhavati /~ 7 4, 2, 49 | piṭaka /~piṭāka /~śakaṭa /~hala /~naḍa /~vana //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 3, 124| hala-sīrāṭ ṭhak || PS_4,3.124 ||~ _____ 9 4, 3, 124| START JKv_4,3.124:~ hala-sīra-śabdābhyāṃ ṭhak pratyayo 10 4, 4, 81 | 81:~tadvahati ity eva /~hala-sīra-śabdābhyāṃ dvitīyāsmarthābhyāṃ 11 5, 2, 131| soḍha /~pramīpa /~śīla /~hala /~māla kṣpe /~praṇaya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 4, 24 | aniditāṃ hala upadhāyāḥ kṅiti || PS_6, 13 6, 4, 49 | START JKv_6,4.49:~ hala uttarasya yaśabdasya ārdhadhātuke 14 6, 4, 50 | START JKv_6,4.50:~ kyasya hala uttarasya vibhāṣā lopo bhavati 15 6, 4, 150| taddhite iti nivr̥ttam /~hala uttarasya taddhitayakārasya 16 6, 4, 152| parataḥ āpatyayakārasya hala uttarasya lopo bhavati /~ 17 7, 1, 59 | tr̥mphādayaḥ teṣām aniditāṃ hala upadhāyāḥ kṅiti (*6,4.24) 18 7, 2, 3 | vyavadhāne syāt, anekena halā na syāt /~udavoḍhām, udavoḍham 19 7, 2, 7 | pi vacanaprāmāṇyāt iti halā vyavadhānam āśritam, na 20 8, 4, 64 | anyatarasyām iti vartate /~hala uttareṣāṃ yamāṃ yami parato 21 8, 4, 65 | vartate, anyatarasyām iti ca /~hala uttarasya jharo jhari savarṇe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL