Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gargyagalavayor 1 gargyagalavayorgrahanam 1 gargyagrahanam 1 gargyah 21 gargyaham 1 gargyakulam 2 gargyanam 1 | Frequency [« »] 21 ekavacanam 21 ga 21 gah 21 gargyah 21 hala 21 harati 21 juhoti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gargyah |
Ps, chap., par.
1 1, 2, 49 | taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ gārgī-kulam /~luki 2 1, 4, 18 | bhavati /~yakāra-ādau - gārgyaḥ /~vātsayaḥ /~ajādau - dākṣiḥ /~ 3 2, 1, 2 | āmantrite iti kim ? gehe gārgyaḥ /~para-grahaṇam kim ? pūrvasya 4 2, 2, 7 | kim ? iha na bhavati, īṣad gārgyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 4, 64 | urvāḥ /~bahuṣv ity eva, gārgyaḥ /~baidaḥ /~tenaiva ity eva, 6 2, 4, 64 | priyabaidāḥ /~astriyām ity eva, gārgyaḥ striyaḥ /~baidyaḥ striyaḥ /~ 7 4, 1, 93 | gārgiḥ /~gārger apatyaṃ gārgyaḥ /~tatputro 'pi vyavahitena 8 4, 1, 93 | gārgiḥ /~gārger apatyaṃ gārgyaḥ /~tatputro 'pi gārgyaḥ /~ 9 4, 1, 93 | apatyaṃ gārgyaḥ /~tatputro 'pi gārgyaḥ /~sarvasmin vyavahitajanite ' 10 4, 1, 93 | iti prakr̥tir niyamyate /~gārgyaḥ /~nāḍāyanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 1, 105| gotrāpatye yañ pratyayo bhavati /~gārgyaḥ /~vātsyaḥ /~manu-śabdo ' 12 4, 1, 147| vyapadeśo 'patyasya kutsā /~gārgyāḥ apatyaṃ gārgaḥ jālmaḥ, gārgikaḥ /~ 13 4, 1, 151| pratyayo bhavati /~kauravyaḥ /~gārgyaḥ /~kurunādibhyo ṇyaḥ (*4, 14 4, 1, 162| apatyaṃ pautra-prabhr̥ti gārgyaḥ /~vātsayaḥ /~apatyam iti 15 4, 1, 166| dākṣirvā /~pūjāyām iti kim ? gārgyaḥ /~vātsyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 1, 197| bhavati /~gargādibhyo yañ - gārgyaḥ /~vātsyaḥ /~vāsudeva-arjunābhyāṃ 17 6, 2, 191| vaktavyam /~iha mābhūt, śobhano gārgyaḥ atigārgyaḥ /~iha ca yathā 18 7, 2, 117| sthāne vr̥ddhir bhavati /~gārgyaḥ /~vātsyaḥ /~dākṣiḥ /~plākṣiḥ /~ 19 8, 4, 66 | anudāttasya svaritādeśo bhavati /~gārgyaḥ /~vātsyaḥ /~pacati /~paṭhati /~ 20 8, 4, 67 | bhavati /~svaritodayaḥ - gārgyaḥ kva /~vātsyaḥ kva /~kvaśabdaḥ 21 8, 4, 67 | iti kim ? gārgyas tatra /~gārgyaḥ kva /~teṣāṃ hi matena svarito