Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gadusirah 1 gadvadibhyah 1 gadyam 1 gah 21 gaha 5 gahadih 1 gahadisv 1 | Frequency [« »] 21 dvyacah 21 ekavacanam 21 ga 21 gah 21 gargyah 21 hala 21 harati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gah |
Ps, chap., par.
1 3, 1, 147| START JKv_3,1.147:~ cakāreṇa gaḥ ity anukr̥ṣyate /~gāyateḥ 2 3, 1, 148| START JKv_3,1.148:~ cakāreṇa gaḥ ity anukr̥syate /~gāyateḥ 3 3, 4, 48 | bhavati /~daṇḍopaghātaṃ gāḥ kālayati, daṇḍenopaghātam /~ 4 3, 4, 48 | daṇḍenopahatya gopālako gāḥ kālayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 4, 49 | upapīḍam /~vrajoparodhaṃ gāḥ sthāpyati, vraje uparodham, 6 3, 4, 57 | pratyayo bhavati /~dvyahātyāsaṃ gāḥ pāyayati, dvyahamatyāsaṃ 7 3, 4, 57 | pāyayati, dvyahamatyāsaṃ gāḥ pāyayati /~tryahātyāsaṃ 8 3, 4, 57 | pāyayati /~tryahātyāsaṃ gāḥ pāyayati, tryahamatyāsaṃ 9 3, 4, 57 | pāyayati, tryahamatyāsaṃ gāḥ pāyayati /~dvyahatarṣaṃ 10 3, 4, 57 | pāyayati /~dvyahatarṣaṃ gāḥ pāyayati, dvyahaṃtarṣaṃ 11 3, 4, 57 | pāyayati, dvyahaṃtarṣaṃ gāḥ pāyayati /~atyasanena tarṣaṇena 12 3, 4, 57 | iti kim ? yojanam atyasya gāḥ pāyayati /~adhvakarmakam 13 6, 1, 55 | ākārādeśo bhavati /~purovāto gaḥ pravāpayati, purovāto gāḥ 14 6, 1, 55 | gaḥ pravāpayati, purovāto gāḥ pravāyayati /~garbhaṃ grāhayati 15 6, 1, 93 | ādeśo bhavati /~gāṃ paśya /~gāḥ paśya /~dyāṃ paśya /~dyāḥ 16 6, 1, 94 | ihaia bhava, mā anyatra gāḥ /~otvoṣṭhayoḥ samāse vā 17 6, 1, 103| tasmāt iti kim ? etāṃścarato gāḥ paśya /~śāsaḥ iti kim /~ 18 7, 3, 42 | śātayati /~agatau iti kim ? gāḥ śādayati gopālakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 3, 80 | aṅguliṣaṅgā yavāgūḥ /~aṅguliṣaṅgo gāḥ sādayati /~samāse iti kim ? 20 8, 3, 111| bhavati /~abhisedhayati gāḥ /~parisedhayati gāḥ /~gatau 21 8, 3, 111| abhisedhayati gāḥ /~parisedhayati gāḥ /~gatau iti kim ? śiṣyamakāryāt