Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] for 3 formats 1 fricative 1 ga 21 gabhastiputah 1 gabhira 2 gaccha 7 | Frequency [« »] 21 dvandvah 21 dvyacah 21 ekavacanam 21 ga 21 gah 21 gargyah 21 hala | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ga |
Ps, chap., par.
1 Ref | jhakārābhyām //~ [#5]~ ja ba ga ḍa da ś /~ja ba ga ḍa da 2 Ref | ja ba ga ḍa da ś /~ja ba ga ḍa da ity etān varṇān upadiśya 3 1, 1, 7 | siddhā bhavati /~agniḥ iti ga-nau /~aśvaḥ iti śa-vau /~ 4 1, 1, 16| tra /~anārṣe iti kim ? etā gā brahama-bandha ity abravīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 1, 20| ghu-pradeśāḥ - ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4. 6 1, 1, 45| lpa-prāṇasya tādr̥śa eva ga-kāraḥ /~pramāṇataḥ - anuṣmai /~ 7 1, 4, 27| pravr̥ttivighāto vāranam /~yavebhyo gā vārayati /~yavebhyo gā nivartayati /~ 8 1, 4, 27| yavebhyo gā vārayati /~yavebhyo gā nivartayati /~īpsitaḥ iti 9 1, 4, 27| īpsitaḥ iti kim ? yavebhyo gā vārayati kṣetre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 2, 4, 45| iṇo gā luṅi || PS_2,4.45 ||~ _____ 11 2, 4, 45| START JKv_2,4.45:~ iṇaḥ gā ity ayam āveśo bhavati luṅi 12 2, 4, 50| iti ṅittvam, ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4. 13 3, 1, 86| upastheṣaṃ vr̥ṣabhaṃ tugriyāṇām /~gā - satyam upageṣam /~gami - 14 3, 2, 8 | gā-poṣ ṭak || PS_3,2.8 ||~ _____ 15 3, 3, 95| sthā-gā-pāpaco bhāve || PS_3,3.95 ||~ _____ 16 6, 3, 52| pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||~ _____ 17 6, 3, 52| ayam ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /~ 18 6, 4, 62| luṅi ca (*2,4.43), iṇo gā luṅi (*2,4.45), vibhāṣā 19 6, 4, 66| ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_ 20 6, 4, 66| ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā ity eteṣāṃ 21 8, 1, 63| bhavanti, bhavanti, avetā gā ājyāya duhanti /~bhavanti