Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekavacanac 2 ekavacanad 1 ekavacanadi 1 ekavacanam 21 ekavacanantam 1 ekavacanantanam 1 ekavacanantayoh 1 | Frequency [« »] 21 dvandva 21 dvandvah 21 dvyacah 21 ekavacanam 21 ga 21 gah 21 gargyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekavacanam |
Ps, chap., par.
1 1, 1, 45 | nirdhārane ṣaṣṭhī /~jātau ca+idam ekavacanam /~acāṃ saṃniviṣṭānām antyād 2 1, 1, 45 | nirdhāraṇe ṣaṣṭhī /~jātāv-ekavacanam /~acāṃ sanniviṣṭāmāṃ, yo ' 3 1, 2, 58 | eko 'rthaḥ /~tad-abhidhāne ekavacanam eva prāptam ata idam udyate /~ 4 1, 2, 61 | punarvasvoś chandasi viṣaye ekavacanam anyatarasyāṃ bhavati /~punarvasur 5 1, 2, 62 | chandasi viṣaye viśākhayor ekavacanam anyatarasyāṃ bhavati /~viśākhaṃ 6 1, 4, 22 | dvivacnaṃ bhavati /~ekatve ekavacanaṃ bhavati /~brāhmaṇau paṭhataḥ /~ 7 1, 4, 103| sañjñāni bhavanti /~su iti ekavacanam /~au iti dvivacanam /~jas 8 2, 3, 49 | ekavacanaṃ sambuddhiḥ || PS_2,3.49 ||~ _____ 9 2, 3, 61 | daivādikasya loṇ-madhyamapuruṣasya+ekavacanam, tatsāhacaryād bruvir api 10 2, 4, 1 | dvigur ekavacanam || PS_2,4.1 ||~ _____START 11 2, 4, 1 | JKv_2,4.1:~ dviguḥ samāsaḥ ekavacanaṃ bhavati /~ekasya vacanam 12 2, 4, 1 | bhavati /~ekasya vacanam ekavacanam /~ekasya arthasya vācako 13 2, 4, 1 | e)katvād anuprayoge 'py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā 14 2, 4, 2 | START JKv_2,4.2:~ ekavacanam iti vartate /~aṅga-śabdasya 15 2, 4, 2 | samāhārasya+ekatvāt siddham eva+ekavacanam /~idaṃ tu prakaraṇaṃ viṣaya- 16 3, 1, 60 | samarthyād ātmanepada-ekavacanaṃ gr̥hyate /~udapādi sasyam /~ 17 3, 3, 18 | pratyayāḥ vidhīyante /~puṃliṅga-ekavacanaṃ ca atra na tantraṃ, liṅgāntare 18 5, 4, 43 | eko 'rtha ucyate yena tad ekavacanam /~kārṣāpaṇādayaś ca parimāṇaśabdāḥ 19 6, 1, 12 | mīḍvastokāya tanayāya mr̥la /~ekavacanam atantram /~kr̥ñādīnāṃ ke 20 7, 2, 92 | samāsārthasya anyasaṅkhatvāt ekavacanaṃ bahuvacanaṃ vā bhavati, 21 8, 1, 23 | vartate /~dvitīyāyā yad ekavacanaṃ tad antayoḥ yuṣmadasmadoḥ