Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvy 13 dvyac 11 dvyaca 2 dvyacah 21 dvyacas 6 dvyacastinantasya 1 dvyacita 2 | Frequency [« »] 21 dosah 21 dvandva 21 dvandvah 21 dvyacah 21 ekavacanam 21 ga 21 gah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvyacah |
Ps, chap., par.
1 2, 4, 59 | 1.118) ityaṇ, tasmad aṇo dvyacaḥ (*4,1.156) iti phiñ, tasya 2 4, 1, 91 | tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) iti phiñ, yāskāyaniḥ /~ 3 4, 1, 121| dvyacaḥ || PS_4,1.121 ||~ _____ 4 4, 1, 121| 121:~strībhyaḥ ity eva /~dvyacaḥ strī-pratyayāntād apatye 5 4, 1, 121| apatyaṃ dātteyaḥ /~gaupeyaḥ /~dvyacaḥ iti kim ? yāmunaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 122| grahaṇaṃ nivr̥ttam /~cakāro dvyacaḥ ity asya anukarṣaṇa-arthaḥ /~ 7 4, 1, 122| dākṣāyaṇaḥ /~plākṣāyaṇaḥ /~dvyacaḥ ity eva, marīcer aptyaṃ 8 4, 1, 156| aṇo dvyacaḥ || PS_4,1.156 ||~ _____ 9 4, 1, 156| START JKv_4,1.156:~ aṇantād dvyacaḥ prātipadikād apatye phiñ 10 4, 1, 156| aṇaḥ iti kim ? dākṣāyaṇaḥ /~dvyacaḥ iti kim ? aupagaviḥ /~tyadādīnāṃ 11 4, 1, 173| tannāmikā, tasyā apatyaṃ, dvyacaḥ (*4,2.121) iti ḍhak, sālveyaḥ /~ 12 4, 2, 113| pauṣkīyāḥ /~kāśīyāḥ /~pāśīyāḥ /~dvyacaḥ iti kim ? pānnāgārāḥ /~prācyabharateṣu 13 4, 3, 67 | prakr̥tayaḥ /~bahvacaḥ iti kim ? dvyacaḥ ṭhakaṃ vakṣyati /~ekāc prayudāhriyate /~ 14 4, 3, 71 | aṇau pratyayau bhavataḥ /~dvyacaḥ iti ṭhaki prāpte vacanam /~ 15 4, 3, 150| START JKv_4,3.150:~ dvyacaḥ prātipadikāt chandasi viṣaye 16 4, 4, 7 | nāvā tarati nāvikaḥ /~dvyacaḥ khalv api - ghaṭikaḥ /~plavikaḥ /~ 17 5, 1, 39 | utpāto vā gavyaḥ /~ [#476]~ dvyacaḥ khalv api - dhanyam /~svargyam /~ 18 5, 1, 40 | 38) ity etasmin viṣaye /~dvyacaḥ iti nitye yati prāpte vacanam /~ 19 6, 1, 213| anāvaḥ iti kim ? nāvyam /~dvyacaḥ ity eva, cikīrṣyam /~lalāṭyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 6, 2, 37 | tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4,1.156) iti vihitasya 21 6, 3, 135| vidmā śarasya pitaram /~dvyacaḥ iti kim ? aśvā bhavata vājinaḥ /~