Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvandvad 1 dvandvadhikaranuvrrttyarthah 1 dvandvagrahanam 2 dvandvah 21 dvandvaikavadbhavapakse 1 dvandvam 12 dvandvanamadevatadvandvartho 1 | Frequency [« »] 21 devadatto 21 dosah 21 dvandva 21 dvandvah 21 dvyacah 21 ekavacanam 21 ga | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvandvah |
Ps, chap., par.
1 1, 2, 57 | ubhayapadārtha-pradhāno dvandvaḥ ity evam ādi, tad-aśiṣyam 2 2, 2, 29 | ca-arthe dvandvaḥ || PS_2,2.29 ||~ _____START 3 2, 4, 2 | aṅga-ādīnāṃ samāhāra eva dvandvaḥ, dadhipaya-ādīnām itaretara- 4 2, 4, 3 | puruṣeṣu vartate /~caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde gamyamāne /~ 5 2, 4, 4 | śabdānām anapuṃsaka-liṅgānāṃ dvandvaḥ ekavad bhavati /~adhvaryukratur 6 2, 4, 4 | adhvaryukratur anapuṃsakaṃ dvandvaḥ iti gauṇo nirdeśaḥ /~arkāśvamedham /~ 7 2, 4, 5 | pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati /~padaka- 8 2, 4, 8 | kṣrudra jantu-vācināṃ dvandvaḥ ekavad bhavati /~daṃśamaśakam /~ 9 2, 4, 16 | etāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati /~upadaśaṃ 10 2, 4, 17 | pañcagavam /~daśagavam /~dvandvaḥ khalv api -- pāṇipādam /~ 11 4, 2, 45 | mālavāś ca iti kṣatriya-dvandvaḥ /~tataḥ pūrveṇa+eva añi 12 5, 2, 128| START JKv_5,2.128:~ dvandvaḥ samāsaḥ /~upatāpo rogaḥ /~ 13 5, 4, 77 | sucaturaḥ /~ataḥ pare ekādaśa dvandvāḥ /~strī ca pumāṃś ca strīpuṃsau /~ 14 5, 4, 77 | paryāyāvetau, katham anayor dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate /~ 15 5, 4, 77 | dvyāyuḥ tryāyuḥ iti /~tato dvandvaḥ - r̥k ca yajuś ca r̥gyajuṣam /~ 16 5, 4, 106| pratyayo bhavati, sa ced dvandvaḥ samāhāre vartate, na+itaretarayoge /~ 17 6, 2, 36 | ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ prakr̥tisvaraṃ 18 6, 2, 36 | dvandvaviśeṣaṇārtham, sakalo dvandvaḥ ācāryopasarjano yathā vijñāyeta /~ 19 6, 2, 37 | 37:~ kārtakaujapādayo ye dvandvāḥ teṣu pūrvapadaṃ prakr̥tisvaraṃ 20 6, 3, 26 | 3.26:~ devatāvācināṃ yo dvandvaḥ tatra+uttarapade pūrvapadasya 21 8, 1, 15 | dvandvāni sahate dhīraḥ, cārthe dvandvaḥ (*2,2.29) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~