Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvajavarardhat 1
dvake 1
dvalac 2
dvandva 21
dvandvac 1
dvandvaccudasahantat 1
dvandvad 1
Frequency    [«  »]
21 bahuvrihir
21 devadatto
21 dosah
21 dvandva
21 dvandvah
21 dvyacah
21 ekavacanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvandva

   Ps, chap., par.
1 1, 2, 27 | hrasva-dīrgha-plutaḥ iti dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /~ 2 2, 2, 29 | arthe vartamānam samasyate, dvandva-sañjñaś ca samāso bhavati /~ 3 2, 2, 29 | tvacam /~vāg-dr̥ṣadam /~dvandva-pradeśāḥ - dvandve ca (* 4 2, 4, 2 | sampadyante /~prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya- 5 2, 4, 6 | jāti-vācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā /~ 6 2, 4, 7 | deśavacināṃ ca grāma-varjitānaṃ dvandva ekavad bhavati /~nady-avayavo 7 2, 4, 9 | virodhaḥ tadvācināṃ śabdānāṃ dvandva ekavad bhavati /~mārjāramūṣakaṃ /~ 8 2, 4, 10 | aniravasita-śūdra-vācināṃ śabdānāṃ dvandva ekavad bhavati /~takṣāyaskāram /~ 9 2, 4, 11 | ca kr̥ta-ekavad-bhāvani dvandva-rūpāṇi sādhūni bhavnti /~ 10 2, 4, 11 | prabhr̥tiṣu yathoccāritaṃ dvandva-vr̥ttam /~rūpāntare tu na 11 2, 4, 12 | eṣāṃ bahuprakr̥tir eva dvandva ekavad bhavati, na dviprakr̥tiḥ /~ 12 2, 4, 13 | vācinām adravya-vācināṃ dvandva ekavad bhavati /~vibhāṣa- 13 2, 4, 26 | paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || PS_2,4.26 ||~ _____ 14 2, 4, 26 | tatpuruṣasya ca /~uttarapada-liṅgaṃ dvandva-tatpuruṣayor vidhīyate /~ 15 2, 4, 69 | advandve ca /~advandva-grahanaṃ dvandva-adhikāra-nivr̥tty-artham /~ 16 4, 3, 88 | śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ || 17 4, 3, 125| START JKv_4,3.125:~ dvandva-sañjñākāt vun pratyayo bhavati 18 5, 1, 133| dvandva-manojña-ādibhyaś ca || PS_ 19 5, 1, 133| START JKv_5,1.133:~ dvandva-sañjñakebhyaḥ manojña-ādibhyaś 20 5, 2, 128| dvandva-upatāpa-garhyāt prāṇisthād 21 5, 4, 68 | prayojanam - avyayībhāva-dvigu-dvandva-tatpuruṣa-bahuvrīhi-sañjñāḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL