Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vartanyah 1 vartapurusah 1 vartata 3 vartate 526 vartaya 1 vartayateh 1 vartayati 9 | Frequency [« »] 549 evam 538 tu 530 arthah 526 vartate 521 ayam 505 iha 505 sa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vartate |
Ps, chap., par.
501 8, 3, 104| JKv_8,3.104:~ chandasi iti vartate, ekeṣām iti ca /~pūrvapadasthānnimittāt 502 8, 4, 4 | pūrvapadāt sañjñāyam iti vartate /~puragā miśraka sighrakā 503 8, 4, 10 | pūrvapadasthānimittād uttarasya /~kṣīrapāṇaṃ vartate, kṣīrapānam /~kaṣāyapāṇam, 504 8, 4, 11 | START JKv_8,4.11:~ vā iti vartate /~prātipadikānte numi vibhaktau 505 8, 4, 18 | START JKv_8,4.18:~ neḥ iti vartate, upasargāt iti ca /~akakārādirakhakārādiraṣakārāntaḥ 506 8, 4, 20 | JKv_8,4.20:~ aniteḥ iti vartate /~upasargasthānnimittāt 507 8, 4, 23 | JKv_8,4.23:~ hanteḥ iti vartate /~vakāramakārāyoḥ parataḥ 508 8, 4, 24 | antarhaṇyate /~antarhaṇanaṃ vartate /~adeśe iti kim ? antarhanano 509 8, 4, 25 | 8,4.25:~ antaradeśe iti vartate /~ayananakārasya ca antaḥśabdād 510 8, 4, 25 | adeśābhidhāne /~antarayaṇaṃ vartate /~antarayaṇaṃ śobhanam /~ 511 8, 4, 26 | 8,4.26:~ purvapadāt iti vartate /~r̥kārāntād avagrahāt pūrvapadād 512 8, 4, 31 | JKv_8,4.31:~ kr̥tyacaḥ iti vartate /~halādiḥ yo dhāturijupadhaḥ 513 8, 4, 32 | START JKv_8,4.32:~ halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ /~ 514 8, 4, 33 | JKv_8,4.33:~ upasargāt it vartate /~niṃsa nikṣa ninada ity 515 8, 4, 36 | START JKv_8,4.36:~ na iti vartate /~naśeḥ ṣakārāntasya ṇakārādeśo 516 8, 4, 39 | START JKv_8,4.39:~ na iti vartate /~kṣubhnā ity evam ādiṣu 517 8, 4, 41 | START JKv_8,4.41:~ stoḥ iti vartate /~sakāratavargayoḥ ṣakāraṭvargābhyāṃ 518 8, 4, 43 | START JKv_8,4.43:~ na iti vartate /~tavargasya ṣakāre yaduktaṃ 519 8, 4, 44 | START JKv_8,4.44:~ toḥ iti vartate /~śakārād uttarasya tavargasya 520 8, 4, 46 | START JKv_8,4.46:~ yaraḥ iti vartate /~aca uttarau yau rephahakārau 521 8, 4, 47 | START JKv_8,4.47:~ acaḥ iti vartate, yaraḥ iti ca /~anacparasya 522 8, 4, 56 | JKv_8,4.56:~jhalāṃ car iti vartate /~avasāne vartamānānāṃ jhalāṃ 523 8, 4, 61 | JKv_8,4.61:~ savarṇaḥ iti vartate /~udaḥ uttarayoḥ sthā stambha 524 8, 4, 63 | JKv_8,4.63:~ jhayaḥ iti vartate, anyatarasyām iti ca /~jhaya 525 8, 4, 64 | 4.64:~ anyatarasyām iti vartate /~hala uttareṣāṃ yamāṃ yami 526 8, 4, 65 | START JKv_8,4.65:~ halaḥ iti vartate, anyatarasyām iti ca /~hala