Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dor 1
dorbhyam 1
dosa 4
dosah 21
dosamanyamahah 2
dosan 4
dosani 1
Frequency    [«  »]
21 asty
21 bahuvrihir
21 devadatto
21 dosah
21 dvandva
21 dvandvah
21 dvyacah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dosah

   Ps, chap., par.
1 Ref | parasavarṇaḥ prāpnoti /~na-iṣa doṣaḥ /~ākr̥tau pada-arthe samudāye 2 1, 3, 63 | atmanepadaṃ prāpnoti /~na+eṣa doṣaḥ /~ubhayam anena kriyate, 3 2, 3, 11 | pratinidhi-pratidāne ? na+eṣa doṣaḥ, sambandha-sambandhāt tasya 4 3, 1, 125| avaśyapāvyam iti ? naiṣa doṣaḥ /~mayūravyaṃ sakāditvāt 5 3, 2, 58 | karmaivopapadaṃ prāpnoti ? na+eṣa doṣaḥ /~kartari iti pūrvasūtrād 6 3, 2, 102| sañjñāyā bhāvyam /~na+eṣa doṣaḥ /~bhāvinī sañjñā vijñāyate /~ 7 4, 1, 82 | upagvapatyam iti /~na+eṣa doṣaḥ /~pūrvasūtrād anyatarasyāṃ 8 5, 2, 43 | ayaj vijñāyeta /~tatra ko doṣaḥ ? trayī gatiḥ iti tayanibandhana 9 5, 4, 76 | dr̥śyate, gavākṣeṇa ca ? na+eṣa doṣaḥ /~cakṣuḥparyāyavacano darśanaśabdaḥ 10 6, 1, 16 | pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /~liṭi vayo yaḥ (*6,1.38) 11 6, 1, 80 | niyamo ma bhūt /~tatra ko doṣaḥ ? bābhravyaḥ ity atraa+eva 12 6, 1, 129| pratiṣidyate /~tatra ko doṣaḥ ? pragr̥hyāśraye prakr̥tibhāve 13 6, 4, 12 | hanta yi dīrghavidhau ca na doṣaḥ //~suṭyapi prakr̥te ' 14 6, 4, 90 | START JKv_6,4.90:~ doṣaḥ upadhāyā ūkāraḥ ādeśo bhavati 15 7, 1, 18 | ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ //~ṅittve vidyād varṇanirdeśamātraṃ 16 7, 2, 82 | tarhi na prāpnoti ? na+eṣa doṣaḥ /~upadeśagrahaṇaṃ tatra 17 7, 3, 76 | dīrgho na prāpnoti ? na+eṣa doṣaḥ /~lumatāśabdena lupte ya 18 7, 4, 1 | iti hrasvo na syāt ? naiṣa doṣaḥ /~oṇeḥ r̥dit - karaṇaṃ jñāpakaṃ 19 7, 4, 46 | natvadhatve na bhaviṣyataḥ iti na doṣaḥ /~ [#869]~ avadattaṃ vidattam 20 8, 2, 21 | api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu 21 8, 2, 60 | iti na sidhyati ? na+eṣa doṣaḥ /~kālāntaradeyavinimayopalakṣaṇārthaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL