Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devadattena 59 devadattika 1 devadattiyah 2 devadatto 21 devadattopajño 1 devadattorah 1 devadatttah 1 | Frequency [« »] 21 anudattah 21 asty 21 bahuvrihir 21 devadatto 21 dosah 21 dvandva 21 dvandvah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devadatto |
Ps, chap., par.
1 1, 1, 45 | kubjaḥ /~prācām iti kim ? devadatto nāma bāhīkeṣu grāmah, tatra 2 1, 2, 59 | pratiṣedho vaktavyaḥ /~ahaṃ devadatto bravīmi /~ahaṃ gārgyo vravīmi /~ 3 1, 3, 27 | svāṅgam /~tena+iha na bhavati, devadatto yajñadattasya pr̥ṣṭham uttapati 4 1, 3, 37 | vinayate /~kartr̥sthe iti kim ? devadatto yajñadattasya krodhaṃ vinayatei /~ 5 1, 3, 56 | upayacchate /~svakaraṇe iti kim ? devadatto yajñadattasya bhāryām upayacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 52 | aṇyantānām iti kim ? gamayati devadatto yajñadattam, tam aparaḥ 7 1, 4, 90 | itthaṃ-bhūta-ākhyāne - sādhur devadatto mātaram prati /~mātaram 8 1, 4, 91 | vidyotate vidyut /~sādhur devadatto mātaram abhi /~vr̥kṣaṃ vr̥kṣam 9 2, 3, 7 | bhavataḥ /~adya bhuktavā devadatto dvyahe bhoktā dvyahād vā 10 2, 3, 43 | aprateḥ iti kim ? sādhur devadatto mātaraṃ prati /~apratyādibhir 11 3, 3, 127| īṣadāḍhyaṅkaraḥ /~svāḍhyaṅkaro devadatto bhavatā /~kartr̥-karmaṇoś 12 3, 3, 154| siddhāprayoge iti kim ? alaṃ devadatto hastinaṃ haniṣyati /~kriyātipattau 13 3, 4, 72 | ca bhāvakarmaṇoḥ /~gato devadatto grāmam, gato devadattena 14 3, 4, 76 | gaty-arthebhyaḥ - yāto devadatto grāmam, yāto devadattena 15 5, 3, 83 | vibhāṣā lopo vaktavyaḥ /~devadatto dattaḥ, deva iti vā /~uvarṇāl 16 5, 3, 112| agrāmaṇīpūrvāt iti kim ? devadatto grāmaṇīreṣāṃ ta ime devadattakāḥ /~ 17 8, 1, 44 | apratiṣiddham iti kim ? kiṃ devadatto na paṭhati, āhosvin na karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 2, 6 | iti /~anudātte iti kim ? devadatto 'tra /~padādau iti kim ? 19 8, 2, 83 | JKv_8,2.83:~ abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /~ 20 8, 2, 83 | udātto bhavati /~abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /~ 21 8, 2, 83 | vaktavyam /~bho abhivādaye devadatto 'ham, āyuṣmānedhi devadatta