Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvrihinirdeso 1
bahuvrihinocyante 1
bahuvrihiparigrahah 1
bahuvrihir 21
bahuvrihirayam 2
bahuvrihis 5
bahuvrihisamasa 1
Frequency    [«  »]
21 angad
21 anudattah
21 asty
21 bahuvrihir
21 devadatto
21 dosah
21 dvandva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahuvrihir

   Ps, chap., par.
1 2, 2, 24 | sarveṣu vibhakty-artheṣu bahuvrīhir bhavati /~prāptam udakaṃ 2 2, 2, 24 | bhuktamasya /~avyayānāṃ ca bahuvrīhir vaktavyaḥ /~uccair mukhaḥ /~ 3 2, 2, 24 | samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada-lopaś ca+iti 4 2, 2, 24 | uttarapadasya lopaś ca bahuvrīhir vaktavyaḥ /~prapatitaṃ parṇamasya 5 2, 2, 24 | prapatitapalāśaḥ /~naño 'styarthānāṃ bahuvrīhir vācottarapadalopaś ca vaktavyaḥ /~ 6 2, 2, 24 | subadhikāre 'stikṣīrādīnāṃ bahuvrīhir vaktavyaḥ /~astikṣīrā brāhmaṇī /~ 7 2, 4, 16 | avyayībhāvo 'pi vihitaḥ, bahuvrīhir api /~tatra+ekavadbhāvapakṣe ' 8 4, 1, 12 | na bhavati /~anupadhālopī bahuvrīhir iha+udāharaṇam /~upadhālopino 9 4, 1, 52 | 4,1.52:~ ktāt ity eva /~bahuvrīhir yo 'ntodāttaḥ, tasmāt striyāṃ 10 4, 1, 52 | bhavati /~svāṅga-pūrva-pado bahuvrīhir iha+udāharaṇam /~asvāṅga- 11 5, 4, 73 | JKv_5,4.73:~ saṅkhyeye yo bahuvrīhir vartate tasmād abahu-gaṇa- 12 5, 4, 127| sarūpe (*2,2.27) ity ayaṃ bahuvrīhir gr̥hyate /~keśesu keśesu 13 6, 2, 113| sañjñāyām aupamye ca yo bahuvrīhir vartate tatra karṇaśabda 14 6, 2, 180| prāntaḥ /~paryantaḥ /~bahuvrīhir ayam prādisamāso //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 2, 182| paritīram /~parimaṇḍalam /~bahuvrīhir ayaṃ prādisamāso 'vyayībhāvo 16 6, 2, 184| nirmakṣikam /~eṣāṃ prādisamāso bahuvrīhir /~avyayībhāve tu samāsāntodāttatvena+ 17 6, 2, 185| antodāttaṃ bhavati /~abhimukhaḥ /~bahuvrīhir ayam prādisamāso /~avyayībhāve 18 6, 2, 192| animūlam nyakṣam /~nitr̥ṇam /~bahuvrīhir ayaṃ prādisamāso /~avyayībhāve 19 6, 3, 6 | janārdanastvātmacaturtha eva iti ? bahuvrīhir ayam ātmā caturtho 'sya 20 6, 3, 82 | upasarjanībhūtāḥ sa sarvopasarjano bahuvrīhir gr̥hyate /~tadavayavasya 21 8, 1, 9 | iti pratiṣedho na bhavati, bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL