Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] astudhvam 1 astunkarah 1 astusatyagadasya 1 asty 21 astyadayo 1 astyarthopadhikam 1 astyor 1 | Frequency [« »] 21 akarah 21 angad 21 anudattah 21 asty 21 bahuvrihir 21 devadatto 21 dosah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asty |
Ps, chap., par.
1 1, 4, 70 | buddhyā parām r̥śati tadā na asty upadeśaḥ iti so 'sya viśayaḥ /~ 2 2, 1, 9 | avyayībhāvaś ca samāso bhavati /~asty atra kiñcit śākam śākaprati /~ 3 3, 3, 146| kiṃkila-asty-artheṣu lr̥ṭ || PS_3,3.146 ||~ _____ 4 3, 3, 146| samudāya eva upapadam /~asty-arthāḥ astibhavati - vidyatayaḥ /~ 5 3, 3, 146| astibhavati - vidyatayaḥ /~kiṃkila-asty-artheṣu upapadeṣu anavaklr̥pty- 6 3, 4, 65 | rabha-labha-krama-saha-arha-asty-artheṣu tumun || PS_3,4. 7 3, 4, 65 | 65:~ śaka-ādiṣu upapadeṣu asty-artheṣu vā dhātumātrāt tumun 8 3, 4, 65 | bhoktum /~arhati bhoktum /~asty-artheṣu khalv api - asti 9 4, 1, 14 | antavidhinā /~jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ 10 4, 1, 145| ucyate /~apatya-artho 'tra na asty eva /~pāpmanā bhrātr̥vyeṇa /~ 11 4, 1, 161| etau /~apatya-artho 'tra na asty eva /~tathā ca mānuṣāḥ iti 12 4, 3, 56 | dr̥ti-kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 ||~ _____ 13 4, 3, 98 | kṣatriya-ākhyebhyaḥ iti vuñ asty eva, na ca atra vun-vuñor 14 4, 3, 160| sarvatra gorajādi-prasaṅge yad asty eva, mayḍviṣaye tu vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 4, 128| viśeṣaṇayoḥ /~prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe 16 5, 1, 52 | pāke ca sambhavo 'sti ? na asty atra niyogaḥ /~prasthaṃ 17 5, 1, 86 | aluki (*7,3.17) iti prāptir asty eva /~khena mukte pakṣe 18 5, 2, 94 | tad asya asty asminn iti matup || PS_5, 19 5, 2, 95 | pratyayo bhavati tad asya asty asmin ity etasmin viṣaye /~ 20 5, 4, 113| tatra yasmin pakṣe na asty udāttatvaṃ tatra ṅīpi sati 21 7, 3, 44 | sañjñāchandasoḥ īkāro na asty atra, tena aṇpratyayāntād