Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anudattaditvat 1 anudattagrahanam 1 anudattagrahanamader 1 anudattah 21 anudattaiva 1 anudattam 45 anudattanam 4 | Frequency [« »] 21 adhikarah 21 akarah 21 angad 21 anudattah 21 asty 21 bahuvrihir 21 devadatto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anudattah |
Ps, chap., par.
1 1, 2, 30 | nīcair anudāttaḥ || PS_1,2.30 ||~ _____START 2 1, 2, 30 | sthāne nīca-bhāge niṣpanno 'c anudāttaḥ /~yasminn uccāryamāṇe gātrāṇām 3 1, 2, 32 | kasminnaṃśe udāttaḥ kasminn anudāttaḥ, kiyān vā udāttaḥ kiyān 4 1, 2, 32 | kiyān vā udāttaḥ kiyān vā anudāttaḥ iti /~tad-ubhayam anena- 5 1, 2, 34 | teṣu kecid udāttāḥ kecid anudāttāḥ /~ [#40]~ asāmasu iti kim ? 6 1, 2, 38 | deva-brahmaṇor anudāttaḥ || PS_1,2.38 ||~ _____START 7 1, 2, 39 | ete āmantrita-nighātena anudāttāḥ /~māṇavaka jaṭilaka iti 8 1, 2, 40 | pr̥śnimātaro 'paḥ /~mātaraḥ ity anudāttaḥ /~apaḥ ity anta-udāttaḥ 9 2, 4, 32 | viṣayasya aś-ādeśo bhavaty anudāttaḥ, tr̥tīya-adau vibhaktau 10 2, 4, 33 | viṣayasya aśādeśo bhavati anudāttaḥ tra-tasoḥ parataḥ /~tau 11 2, 4, 34 | śabda ādeśo ādeśo bhavati anudāttaḥ /~idamo maṇḍūkaplutinyāyena 12 5, 4, 113| udāttanivr̥ttisvarasya abhāvād anudāttaḥ śrūyeta /~ṅīṣi tu sarvatra+ 13 7, 1, 75 | anaṅādeśaḥ sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /~ 14 7, 2, 10 | tatra sarve svarāntāḥ ekācaḥ anudāttāḥ /~avadhiṣṭa /~r̥̄dantam - 15 8, 1, 57 | devadattaḥ pacatirūpam /~anudāttaḥ taddhita iha udāharaṇam, 16 8, 2, 100| START JKv_8,2.100:~ anudāttaḥ pluto bhavati praśnānte, 17 8, 2, 100| etayoḥ praśnānte vartamānayoṇ anudāttaḥ pluto bhavati /~agamaḥ ity 18 8, 2, 101| prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati /~pluto 'py 19 8, 2, 102| uparisvidāsīt ity etasya ṭeḥ anudattaḥ pluto bhavati /~aṃdhaḥ svidāsī3t 20 8, 2, 102| svidāsīt ity atra tu anena anudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 8, 4, 67 | svaritaḥ, tasmin parataḥ anudāttaḥ svarito na bhavati /~agārgyakāśyapagālavānām