Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akaradesah 1
akaradeso 27
akaradhikarastvayam 1
akarah 21
akarakad 1
akarakaranametvanivrrttyartham 1
akarakarhanam 1
Frequency    [«  »]
21 174
21 ader
21 adhikarah
21 akarah
21 angad
21 anudattah
21 asty
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

akarah

   Ps, chap., par.
1 3, 3, 102| pratyayāntebhyo dhātubhyaḥ stiryām akāraḥ pratyayo bhavati /~ktino ' 2 3, 3, 103| dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati /~ktino ' 3 3, 3, 108| nirdeśa iti prakr̥tam /~akāraḥ /~ikāraḥ /~rādiphaḥ /~rephaḥ /~ 4 3, 3, 118| etya tasmin kurvanti iti ākaraḥ /~ālayaḥ /~puṃsi iti kim ? 5 4, 3, 31 | 4,3.31:~ amāvāsyā-śabdāt akāraḥ pratyayo bhavati tatra jātaḥ (* 6 4, 4, 128| napuṃsakaliṅgaṃ chandasatvāt /~akāraḥ - iṣo māsaḥ /~ūrjo māsaḥ /~ 7 5, 1, 19 | varjayitvā /~abhividhāv ayam ākāraḥ, tena arhaty artho 'pi ṭhak 8 5, 3, 61 | jyādādīyasaḥ (*6,4.160) ity ākāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 74 | ity evam antānāṃ samāsānām akāraḥ pratyayo bhavati samāsānto ' 10 6, 1, 52 | chandasi viṣaye vibhāṣā ākāraḥ ādeśo bhavati /~cittaṃ cikhāda /~ 11 6, 1, 53 | parataḥ ecaḥ sthāne vibhāṣā ākāraḥ ādeśo bhavati /~apagāramapagāram /~ 12 6, 1, 93 | ca parataḥ pūrvaparayoḥ ākāraḥ ādeśo bhavati /~gāṃ paśya /~ 13 6, 2, 53 | nudāttasya (*8,2.4) ity añcater akāraḥ svaritaḥ /~adhyaṅ, adhyañcau, 14 6, 4, 126| arśabdasya okārasya ca ayam akāraḥ iti etvaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 1, 85 | eteṣām aṅgānāṃ sau parataḥ ākāraḥ ādeśo bhavati /~panthāḥ /~ 16 8, 2, 4 | santyagne iti /~agne ity ayam akāraḥ svaritaḥ paṭhyate /~tathā 17 8, 2, 4 | brāhmaṇe 'pi dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti /~ 18 8, 2, 80 | yam asiḥ, yatra sakārasya akāraḥ kriyate iti, tena tyadādyatvavidhāne 19 8, 2, 107| plutaviṣayasya ardhasya akāraḥ ādeśo bhavati, sa ca plutaḥ, 20 8, 2, 107| stovairvidhemāgnayā3i /~so 'yam ākaraḥ pluto yathāviṣayam udātto ' 21 8, 3, 10 | rurbhavati paśabde parataḥ /~akāraḥ uccāraṇārthaḥ /~nr̥̄m̐ḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL