Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adecah 1 adeh 33 aden 1 ader 21 aderlopo 1 ades 7 adesa 36 | Frequency [« »] 21 149 21 153 21 174 21 ader 21 adhikarah 21 akarah 21 angad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ader |
Ps, chap., par.
1 1, 1, 45 | parasya kāryaṃ śiṣyamāṇam āder alaḥ pratyetavyam /~kva 2 1, 1, 45 | sthānivad-bhāvad ato hal-āder laghoḥ (*7,2.7) iti halanta- 3 1, 1, 45 | dvivacana-bahuvacanayor ader ghas-la-ādeśaḥ /~gama-hana- 4 1, 1, 45 | kr̥te tasya sthānivattvād aj-āder dvitīyasya (*6,1.2) iti 5 1, 3, 10 | kasmān na bhavati veśo-yaśa-āder bhagād yal (*4,4.131) kha 6 1, 4, 13 | upasargād vidhir asti, tad-āder aṅgasañjñā syāt /~vidhi- 7 2, 4, 21 | tayor upajñopakramayor āder ācikhyāsāyāṃ gamyamānāyām /~ 8 3, 1, 3 | aniyame sati vacanam idam āder udātta-artham /~kartavyam /~ 9 3, 2, 68 | chandasi iti nivr̥ttam /~ader dhātor ananne supy upapade 10 3, 2, 69 | 69:~ kravya-śabda upapade ader dhātoḥ viṭ pratyayo bhavati /~ 11 3, 3, 59 | ity eva /~upasarge upapade ader dhātoḥ ap prayayo bhavati /~ 12 4, 4, 11 | śvagaṇikaḥ /~śvagaṇikā /~śva-āder iñi (*7,3.8) it yatra vakṣyati, 13 4, 4, 131| veśo-yaśa-āder bhagād yal || PS_4,4.131 ||~ _____ 14 5, 1, 39 | godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||~ _____ 15 5, 2, 49 | na antād asaṅkhyā-āder maṭ || PS_5,2.49 ||~ _____ 16 6, 1, 65 | ity anuvartate /~dhātor āder ṇakārasya nakāra ādeśo bhavati /~ 17 6, 2, 27 | pūrvapadaprakr̥tisvara eva hy ayam āder upadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 7, 3, 2 | kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 ||~ _____ 19 7, 3, 8 | śva-āder iñi || PS_7,3.8 ||~ _____ 20 7, 4, 47 | upasargāt iti paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ /~ 21 7, 4, 60 | bhavati iti /~sā kim iti āder avidheyāṃ satīm anivr̥ttim