Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yukalah 1
yukaliksam 1
yukalikse 1
yukta 20
yuktadhyayi 1
yuktagrahanam 1
yuktah 9
Frequency    [«  »]
20 visesa
20 vrrttam
20 yau
20 yukta
19 152
19 155
19 160
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yukta

   Ps, chap., par.
1 2, 3, 4 | puruṣakāraṃ na kiṃcil labhyate /~yukta-grahaṇaṃ kim ? antarā takṣaśilāṃ 2 2, 3, 9 | 2,3.9:~ karmapravacanīya-yukta iti vartate /~yasamā dadhikaṃ 3 2, 4, 33 | sukhaṃ vasāmaḥ, atho atra yuktā adhīmahe /~etasmāc chātrācchanto ' 4 3, 3, 136| yadavaraṃ kauśāmbyāḥ, tatra yuktā adhyaimahi, tatra dvirodanam 5 3, 3, 137| yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyeṣyāmahe, tatraudanaṃ 6 3, 3, 137| yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjamahi /~ 7 3, 3, 137| yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatraudanaṃ 8 3, 3, 137| pañcadaśa-rātraḥ, tatra yuktā adhyetāsamahe, tatra saktūn 9 3, 3, 138| paramāgrahāyaṇyāḥ tatra yuktā adhyeṣyāmahe, adhyetāsmahe, 10 3, 3, 138| pañcadaśa-rātraḥ, tatra yuktā adhyetāsmahe, tatra saktūn 11 3, 3, 138| paramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjmahi /~ 12 3, 3, 138| pramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatra saktūn 13 3, 3, 138| paraṃ kauśāmbyāḥ, tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe /~ 14 4, 2, 3 | nakṣatreṇa iti kim ? candramasā yuktā rātriḥ /~kālaḥ iti kim ? 15 4, 2, 78 | yāvatā pratyayavidhau pañcamī yuktā ? sarvāvasthapratipattyartham 16 4, 3, 45 | āśvayujakāḥ māṣāḥ /~aśvinībhyāṃ yuktā paurṇamāsī āśvayujī /~aśvinīparyāyo ' 17 8, 1, 60 | JKv_8,1.60:~ ha ity anena yuktā prathamā tiṅvibhaktiḥ nānudāttā 18 8, 1, 61 | JKv_8,1.61:~ aha ity anena yuktā prathamā tiṅvibhktir nānudāttā 19 8, 1, 64 | vai vāva ity etābhyāṃ yuktā prathamā tiṅvibhaktiḥ vibhāṣā 20 8, 1, 65 | ity etābhyāṃ samarthābhyāṃ yuktā prathamā tiṅvibhaktiḥ vibhāṣā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL