Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yatva 1
yaty 2
yatyam 1
yau 20
yaudheya 3
yaudheyadi 1
yaudheyadibhyah 1
Frequency    [«  »]
20 visayah
20 visesa
20 vrrttam
20 yau
20 yukta
19 152
19 155
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yau

   Ps, chap., par.
1 1, 1, 45 | sthānivad bhavati /~kau staḥ /~yau staḥ /~tāni santi /~yani 2 1, 2, 72 | tau /~yaśca devadattaś ca yau /~tyad-ādīnāṃ mitho yadyat 3 1, 2, 72 | chisyate /~sa ca yaś ca yau /~yaś ca kaśca kau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 2, 16 | JKv_2,2.16:~ kartari ca yau tr̥j-akau tābhyāṃ saha ṣaṣṭhī 5 2, 3, 7 | vartate /~kārakayor madhye yau kāla-adhvānau tābhyāṃ saptamī- 6 2, 4, 57 | yau || PS_2,4.57 ||~ _____START 7 2, 4, 57 | yu iti lyuṭo grahaṇam /~yau prabhūte aje rvā ity 8 3, 2, 27 | gosaniṃ vācamudeyam /~yau pathirakṣī śvānau /~havirmathīnāmabhyā 9 4, 4, 71 | pratyayo bhavati /~adhyayanasya yau deśakālau śāstraṇa pratiṣiddhau 10 4, 4, 133| pūrvaiḥ kr̥tam ina-yau ca || PS_4,4.133 ||~ _____ 11 5, 4, 80 | JKv_5,4.80:~ śvasaḥ parau yau vasīyas-śreyas-śabdau tadantāt 12 5, 4, 121| dus su ity etebhyaḥ parau yau hali-sakthi-śabdau tadantad 13 5, 4, 122| dus su ity etebhyaḥ parau yau prajā-medhā-śabdau tadantād 14 5, 4, 159| START JKv_5,4.159:~ svāṅge yau nāḍīt-antrī-śabdau tadantād 15 6, 2, 156| 2.156:~ ya yat ity etau yau taddhitāv atadarthe vartate 16 7, 2, 2 | avabhrīt /~aśvallīt /~atra yau rephalakārau aṅgasya antau 17 7, 2, 10 | darptā, darpitā /~tudādiṣu tu yau tr̥pidr̥pī tāvudattāveva /~ 18 7, 2, 102| saḥ, tau, te /~yad - yaḥ, yau, ye /~etad - eṣaḥ, etau, 19 8, 2, 78 | anuvartate /~dhātoḥ upadhābhūtau yau rephavakārau halparau tayoḥ 20 8, 4, 46 | iti vartate /~aca uttarau yau rephahakārau tābhyām uttarasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL