Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visayabhutesu 1
visayabhyam 1
visayad 1
visayah 20
visayam 7
visayamanye 1
visayani 1
Frequency    [«  »]
20 tri
20 trrtiyah
20 visarjaniyasya
20 visayah
20 visesa
20 vrrttam
20 yau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

visayah

   Ps, chap., par.
1 1, 1, 5 | guṇa-vr̥ddhi-pratiṣedha-viṣayaḥ /~parimr̥janti,~ [#8]~ parimārjanti /~ 2 1, 2, 19 | pakṣe 'bhyanujñāyate sa viṣayaḥ kittva-pratiṣedhasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 51 | kṣatriyāḥ puṃliṅgā bahuvacana-viśayāḥ /~teṣāṃ nivāso janapadaḥ /~ 4 1, 4, 2 | iti na ayam asya yogasya viṣayaḥ /~balavataiva tatra bhavitavyam /~ 5 1, 4, 70 | asty upadeśaḥ iti so 'sya viśayaḥ /~adaḥkr̥tya /~adaḥkr̥tam /~ 6 3, 2, 90 | dhātukāla-upapada-pratyaya-viṣayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 3, 2, 113| uttara-sūtrasya na ayaṃ viṣayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 18 | nirdeśaḥ kriyamāṇaḥ sarvadhātu-viṣayaḥ kr̥to bhavati /~dhātv-arthaś 9 3, 3, 32 | pratyayo bhavati na ced yajña-viṣayaḥ prayogo bhavati /~śaṅkhaprastāraḥ /~ 10 3, 3, 37 | yathāsaṅkhyam eva sambandhaḥ /~dyūta-viṣayaḥ cen nayater arthaḥ, abhreṣa- 11 3, 3, 39 | paryāye gamyamāne /~tava viśāyaḥ /~mama viśāyaḥ /~tava rājopaśāyaḥ /~ 12 3, 3, 39 | gamyamāne /~tava viśāyaḥ /~mama viśāyaḥ /~tava rājopaśāyaḥ /~tava 13 3, 3, 39 | arthaḥ /~paryāye iti kim ? viśayaḥ /~upaśayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 3, 132| tasyāś ca bhaviṣyatkālo viṣayaḥ /~tatra bhaviṣyati kāle 15 4, 1, 60 | evam ādividhi-pratiṣedha-viṣayaḥ sarvo 'py apekṣyate /~yatra 16 4, 2, 52 | tasya iti ṣaṣṭhīsamarthād viṣayaḥ ity etasminn arthe yathāvihitaṃ 17 4, 2, 52 | pratyayo bhavati, yo 'sau viṣayaḥ deśaś cet sa bhavati /~viṣaya- 18 4, 2, 133| kaccha-śabdo na bahuvacana-viṣayaḥ, tasya manusya-tatsthayor 19 8, 3, 13 | śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati /~tatra hi śrutikr̥tamānantaryam 20 8, 3, 70 | pariṣayaḥ /~niṣayaḥ /~viṣayaḥ /~siv - pariṣīvyati /~niṣīvyati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL