Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tresitha 1 trestrayas 1 tresuh 1 tri 20 tribaistikam 1 tribandhurena 1 tribasta 1 | Frequency [« »] 20 sarvesam 20 subantam 20 svararthah 20 tri 20 trrtiyah 20 visarjaniyasya 20 visayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tri |
Ps, chap., par.
1 4, 2, 60 | aṅga-kṣatra-dharma-saṃsarga-tri-pūrvā /~aṅgavidyām adhīte 2 5, 1, 30 | dvi-tri-pūrvān niṣkāt || PS_5,1. 3 5, 1, 31 | START JKv_5,1.31:~ dvi-tri-pūrvāt iti cakāreṇa anukr̥ṣyate /~ 4 5, 1, 31 | cakāreṇa anukr̥ṣyate /~dvi-tri-pūrvād bistāntād dvigoḥ 5 5, 1, 36 | dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||~ _____ 6 5, 1, 36 | 5,1.35) ity eva /~dvi-tri-pūrvāc chāṇāntāt prātipadikād 7 5, 4, 18 | dvi-tri-caturbhyaḥ suc || PS_5,4. 8 5, 4, 18 | START JKv_5,4.18:~ dvi tri catur ity etebhyaḥ saṅkhyāśabdebhyaḥ 9 6, 1, 121| viṣaye eṅ prakr̥tyā bhavati /~trī rudrebhyo avapathāḥ /~vaper 10 6, 1, 179| nivr̥ttam /~ṣaṭsañjjākebhyaḥ, tri catur ity etābhyāṃ ca parā 11 6, 1, 179| pañcānām /~ṣaṇṇām /~saptānām /~tri - tribhiḥ /~tirbhyaḥ /~trayāṇām /~ 12 6, 1, 181| START JKv_6,1.181:~ ṣaṭ-tri-caturbhyo yā jhalādir vibhaktis 13 6, 2, 197| START JKv_6,2.197:~ dvi tri ity etābhyām uttaresu pād 14 6, 3, 48 | START JKv_6,3.48:~ tri ity etasya trayas ity ayam 15 6, 3, 49 | bahuvrīhyaśītyoḥ sarveṣām dvi aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa 16 7, 1, 53 | START JKv_7,1.53:~ tri ity etasya āmi pare traya 17 7, 2, 99 | tri-caturoḥ striyāṃ tisr̥-catasr̥ || 18 7, 2, 99 | START JKv_7,2.99:~ tri catur ity etayoḥ striyāṃ 19 8, 3, 96 | āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji- 20 8, 3, 97 | āmba go bhūmi savya apa dvi tri ku śeku śaṅku aṅgu mañji