Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
subantad 4
subantah 4
subantaih 2
subantam 20
subantamanyapdarthe 1
subantamatre 1
subantani 3
Frequency    [«  »]
20 saptamy
20 saptamyah
20 sarvesam
20 subantam
20 svararthah
20 tri
20 trrtiyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

subantam

   Ps, chap., par.
1 1, 4, 14| iti pratyāhāra-garahaṇam /~subantaṃ tiṅantaṃ ca śabda-rūpaṃ 2 2, 1, 2 | START JKv_2,1.2:~ subantam āmantrite parataḥ parasya 3 2, 1, 2 | tādātmyātideśo 'yam /~subantam āmantritam anuprviśāti /~ 4 2, 1, 9 | vartamānena pratinā saha subantaṃ samasyate, avyayībhāvaś 5 2, 1, 21| anuvartate /~nadībhiḥ saha subantam anyapadārthe vartamānaṃ 6 2, 1, 24| etad dvitīyā /~dvitīyāntaṃ subantam śrita-adibhiḥ saha samasyate, 7 2, 1, 25| anuvartate /~svayam ity etat subantaṃ ktāntena saha samasyate, 8 2, 1, 27| na asti sambandhaḥ /~tat subantaṃ ktantena saha samasyate, 9 2, 1, 33| kartr̥karaṇayo tr̥tīyā tadantaṃ subantaṃ kr̥taiḥ saha samasyate ' 10 2, 1, 42| subantena saha saptamyantaṃ subantaṃ subantaṃ samasyate, tatpuruṣaś 11 2, 1, 42| saha saptamyantaṃ subantaṃ subantaṃ samasyate, tatpuruṣaś ca 12 2, 1, 56| upameyam upamitaṃ , tadvāci subantaṃ vyāghra-ādibhiḥ sāmarthyād 13 2, 1, 57| viśeṣyam /~viśeṣaṇa-vāci subantaṃ viśeṣya-vācinā samānādhikaraṇena 14 2, 1, 62| etaiḥ saha pūjyamāna-vāci subantaṃ samasyate, tatpuruṣaś ca 15 2, 1, 65| poṭādibhiḥ saha jātivāci subantaṃ samasyate, tatpuruṣaś ca 16 2, 1, 66| jātiḥ iti vartate /~jātivāci subantaṃ praśaṃsā-vacanaiḥ saha samasyate, 17 2, 1, 69| 2,1.69:~ varṇaviśeṣavāci subantaṃ varṇaviśeṣavācinā subantena 18 2, 2, 8 | JKv_2,2.8:~ ṣaṣṭhyantaṃ subantaṃ samarthena subantena saha 19 2, 2, 29| anekam iti vartate /~anekaṃ subantaṃ ca-arthe vartamānam samasyate, 20 6, 1, 85| bhavati, yathā śakyate vaktuṃ subantaṃ padam iti /~varṇāśrayavidhau


IntraText® (V89) Copyright 1996-2007 EuloTech SRL