Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvebhyah 2
sarvebhyo 1
sarvena 1
sarvesam 20
sarvesu 7
sarvesv 1
sarviyam 1
Frequency    [«  »]
20 sampadyate
20 saptamy
20 saptamyah
20 sarvesam
20 subantam
20 svararthah
20 tri
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvesam

   Ps, chap., par.
1 1, 1, 27 | sarvasmai /~sarvasmāt /~sarveṣām /~sarvasmin /~sarvakaḥ /~ 2 1, 2, 32 | hrasva-grahaṇam atantram /~sarveṣām eva hrasva-dīrgha-plutānāṃ 3 1, 3, 10 | rthāḥ, pratyādayas trayaḥ, sarveṣaṃ sarvatra karmapravacanīya- 4 2, 2, 9 | taralopaś cea+ii vaktavyam /~sarveṣāṃ śvetataraḥ sarvaśvetaḥ /~ 5 2, 2, 9 | śvetataraḥ sarvaśvetaḥ /~sarveṣāṃ sahattaraḥ sarvamahān /~ 6 4, 2, 138| saṃbhava-apekṣaṃ viśeṣaṇaṃ, na sarveṣām /~madhyamadhyamaṃ cāṇ caraṇe 7 6, 2, 93 | sarvarājataḥ /~kārtsnye iti kim ? sarveṣāṃ śvetatatraḥ sarvaśvetaḥ /~ 8 6, 3, 49 | vibhāṣā catvāriṃśatprabhr̥tau sarveṣām || PS_6,3.49 ||~ _____START 9 6, 3, 49 | uttarapade 'bahuvrīhyaśītyoḥ sarveṣām dvi aṣṭan tri ity eteṣāṃ 10 7, 1, 52 | āmaḥ suḍāgamo bhavati /~sarveṣām /~viśveṣām /~yeṣām /~teṣām /~ 11 7, 3, 95 | sārvadhātukāsucchandasi iti paṭhanti /~tatra sarveṣām eva chandasi viṣaye vidhir 12 7, 3, 100| adaḥ sarveṣām || PS_7,3.100 ||~ _____ 13 7, 3, 100| sārvadhātukasya aḍāgamo bhavati sarveṣām ācāryāṇāṃ matena /~ādat /~ 14 8, 1, 14 | yathāsvabhāvam ity arthaḥ /~sarveṣāṃ tu yathāyathaṃ yathātmīyam 15 8, 2, 90 | tatra yāvanti vākyāni teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti /~sarvāntyasya+ 16 8, 2, 105| grāmā3n agnibhūtā3i, paṭā3u /~sarveṣam eva padānām eṣa svaritaḥ 17 8, 3, 17 | aśgrahaṇam uttarārtham /~hali sarveṣām (*8,3.22) ity ayaṃ lopaḥ 18 8, 3, 22 | hali sarveṣāṃ || PS_8,3.22 ||~ _____START 19 8, 3, 22 | padāntasya lopo bhavati sarveṣām ācāryāṇāṃ matena /~bho hasati /~ 20 8, 3, 22 | yāti /~vr̥kṣā hasanti /~sarveṣāṃ grahaṇaṃ śākaṭāyanasya api


IntraText® (V89) Copyright 1996-2007 EuloTech SRL