Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saptamividhana 1 saptamy 20 saptamya 9 saptamyah 20 saptamyam 10 saptamyanatad 1 saptamyanta 1 | Frequency [« »] 20 samarthyad 20 sampadyate 20 saptamy 20 saptamyah 20 sarvesam 20 subantam 20 svararthah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saptamyah |
Ps, chap., par.
1 1, 1, 19 | bhavāti /~agni-śabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /~saptamī-grahaṇaṃ 2 2, 1, 44 | kūpepiśācakāḥ /~haladantāt saptamyāḥ sañjñāyām (*6,3.9) ity aluk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 2, 35 | guḍapriyaḥ, priyaguḍaḥ /~saptamyāḥ pūrvanipāte prapte gaḍvādibhyaḥ 4 2, 3, 36 | dvitīyā-tr̥tīyā-pañcamī-saptamyaḥ /~saptamī-vidhāne ktasyenviṣayasya 5 5, 3, 15 | START JKv_5,3.15:~ saptamyāḥ iti vartate, na tu itarābhyaḥ 6 5, 3, 16 | START JKv_5,3.16:~ saptamyāḥ ity eva, kāle iti ca /~idamaḥ 7 5, 3, 23 | ādibhyaḥ (*5,3.2) iti vartate /~saptamyāḥ iti kāle iti ca nivr̥ttam /~ 8 6, 2, 152| saptamyāḥ puṇyam || PS_6,2.152 ||~ _____ 9 6, 2, 152| ādyudāttaḥ puṇyaśabdaḥ syāt iti /~saptamyāḥ iti kim ? vedena puṇyam 10 6, 3, 9 | hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 ||~ _____ 11 6, 3, 9 | halantād adantāc ca+uttarasyāḥ saptamyāḥ sañjñāyām alug bhavati /~ 12 6, 3, 10 | uttarapade haladantād uttarasyāḥ saptamyāḥ alug bhavati /~sūpeśāṇaḥ /~ 13 6, 3, 11 | 11:~ madhyād uttarasyāḥ saptamyāḥ gurāv uttarapade 'lug bhavati /~ 14 6, 3, 12 | varjitāt svāṅgād uttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati /~ 15 6, 3, 13 | uttarapade haladanttad uttarasyāḥ saptamyāḥ vibhāṣā alug bhavati /~hastebandhaḥ, 16 6, 3, 14 | samāse kr̥dante uttarapade saptamyāḥ bahulam alug bhavati /~stamberamaḥ /~ 17 6, 3, 15 | ity eteṣāṃ je uttarapade saptamyāḥ aluk bhavati /~prāvr̥ṣijaḥ /~ 18 6, 3, 16 | vara ity etebhya uttarasyaḥ saptamyāḥ je uttarapade vibhāṣā alug 19 6, 3, 19 | siddhaśabde badhnātau ca parataḥ saptamyāḥ alug na bhavati /~sthaṇdilavartī /~ 20 7, 3, 4 | sauvaraḥ adhyāyaḥ, sauvaryaḥ saptamyaḥ iti /~vyalkaśe bhavaḥ vaiyalkaśaḥ /~