Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sampadyamane 1 sampadyante 1 sampadyarhahitalamarthah 1 sampadyate 20 sampadyateh 1 sampadyete 1 sampanna 5 | Frequency [« »] 20 sakalyasya 20 samah 20 samarthyad 20 sampadyate 20 saptamy 20 saptamyah 20 sarvesam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sampadyate |
Ps, chap., par.
1 1, 2, 39 | svaritaḥ (*8,4.66) iti svaritaṃ sampadyate /~tasmāt svaritāt pareṣām 2 1, 3, 36 | sa upanetā svayam ācāryaḥ sampadyate /~māṇavakam upanayate /~ 3 1, 3, 58 | sakarmakasya+eva ayaṃ pratiṣedhaḥ sampadyate /~putram anujijñāsati /~ 4 2, 3, 13 | ityartha-nirdeśaḥ /~mūtrāya sampadyate yavāgūḥ /~mūtrāya jāyate 5 3, 1, 11 | kartuḥ iti sthāna-ṣaṣṭhī sampadyate, tatra alo 'ntya-niyame 6 4, 1, 159| putrāntasya /~tena trairūpyaṃ sampadyate /~gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, 7 4, 3, 48 | śvatthaḥ /~yasmin yavabusaṃ sampadyate sa yavabusa-śabdena+ucyate /~ 8 5, 1, 55 | bhavati /~tena cātūrūpyaṃ saṃpadyate /~dve kulije saṃbhavati 9 5, 1, 100| ṭhaño 'pavādaḥ /~karmaṇā sampadyate karmaṇyam śarīram /~veṣeṇa 10 5, 1, 100| karmaṇyam śarīram /~veṣeṇa saṃpadyate veṣyo naṭaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 48 | saṅkhyā saṅkhyānaṃ pūryate sampadyate, sa tasyāḥ pūraṇaḥ /~ekādaśānāṃ 12 5, 2, 48 | upasañjāte 'nyā saṅkhyā sampadyate sa pratyayārthaḥ /~iha na 13 5, 2, 122| etat sarvaṃ bahulagrahaṇena sampadyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 4, 50 | bhavati /~aśuklaḥ śuklaḥ sampadyate, taṃ karoti śuklīkaroti /~ 15 5, 4, 50 | bhūt, adevagr̥he devagr̥he sampadyate /~devagr̥hasyādheyaviśeṣasambandhena 16 5, 4, 51 | lopamātrārtha ārambhaḥ /~anaruraruḥ sampadyate, taṃ karoti arūkaroti /~ 17 5, 4, 55 | brāhmaṇatrā syāt /~brāhmaṇatrā sampadyate /~deye iti kim ? rājasād 18 5, 4, 57 | suṣṭhu nyūnamardhaṃ dvyackaṃ sampadyate, tasmād avyaktānukaraṇād 19 6, 2, 69 | jaṅghādānaṃ dadānyaham iti vātsyaḥ sampadyate sa jaṅghāvātsyaḥ iti kṣipyate /~ 20 6, 2, 69 | bhayabrāhmaṇaḥ /~yo bhayena brāhmaṇaḥ sampadyate /~atra yasya anyat samāsalakṣaṇaṃ