Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samartho 2
samarthyac 4
samarthyaccahahsabdah 1
samarthyad 20
samarthyadayam 1
samarthyaddhi 1
samarthyadhane 1
Frequency    [«  »]
20 rathah
20 sakalyasya
20 samah
20 samarthyad
20 sampadyate
20 saptamy
20 saptamyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samarthyad

   Ps, chap., par.
1 2, 1, 56 | subantaṃ vyāghra-ādibhiḥ sāmarthyād upamāna-vacanaiḥ saha sāmasyate, 2 2, 2, 1 | adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ samasyante, 3 2, 2, 16 | saha ṣaṣṭhī na samasyate /~sāmarthyād akasya viśeṣaṇa-arthaṃ kartr̥- 4 3, 1, 40 | kr̥bhvastayo gr̥hyante, tat sāmarthyād aster bhūbhāvaḥ na bhavati /~ 5 3, 1, 58 | varnayanti dvayor upādāna-sāmarthyād gluñcer anunāsikalopo na 6 3, 1, 60 | bhavati taśabde parataḥ /~samarthyād ātmanepada-ekavacanaṃ gr̥hyate /~ 7 3, 3, 45 | 3.45:~ dr̥ṣṭa-anuvr̥tti-sāmarthyād ghañ anuvartate, na anantara 8 3, 4, 73 | ṭagatra nipātyate /~nipātana-sāmarthyād eva goghnaḥ r̥tvig-ādir 9 4, 1, 100| iha tu gotrādhikāre 'pi sāmarthyād yūni pratyayo vijñāyate /~ 10 4, 1, 110| pratyayāntāḥ paṭhyante tebhyaḥ sāmārthyād yūni pratyayo vijñāyate /~ 11 4, 2, 38 | paṭhyate, tasya grahaṇa-sāmarthyād pumbadbhāvo na bhavati bhasyāḍhe 12 4, 2, 127| yopadhātvād eva vuñi siddhe sāmarthyād adeśārthaṃ grahaṇam /~tathā 13 4, 3, 144| grahaṇaṃ kiṃ yāvatā ārambha-sāmarthyād eva nityaṃ bhavisyati ? 14 4, 4, 65 | pratyayo vidhīyate ? evaṃ tarhi sāmarthyād vibhaktivipariṇāmo bhaviṣyati /~ 15 5, 1, 57 | dvisāptatikaḥ /~punar vidhāna-sāmarthyād adhyardha-pūrvadvigor luk 16 5, 1, 81 | adhīṣṭādīnāṃ caturṇām adhikāre 'pi sāmarthyād bhūta eva atra abhisambadhyate /~ 17 5, 2, 47 | nimīyate mūlyabhūtena so 'pi sāmarthyād bhāga eva vijñāyate /~yavānāṃ 18 5, 4, 74 | bhavati samāsānto 'kṣe na /~sāmarthyād dhura etad viśeṣaṇam, r̥gādīnāṃ 19 6, 2, 27 | uadāttaḥ ity etad atra sāmarthyād veditavyam /~pūrvapadaprakr̥tisvara 20 6, 4, 171| ity etad apatyādhikāre 'pi sāmarthyād apatyād anyatrāṇi ṭilopārthaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL