Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samagaya 1
samagi 1
samagyena 1
samah 20
samahara 4
samaharah 2
samaharasya 1
Frequency    [«  »]
20 purvavipratisedhena
20 rathah
20 sakalyasya
20 samah
20 samarthyad
20 sampadyate
20 saptamy
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samah

   Ps, chap., par.
1 1, 3, 52| samaḥ pratijñāne || PS_1,3.52 ||~ _____ 2 1, 3, 55| pāṇinā samprayacchati /~samaḥ praśabdena vyavadhāne katham 3 1, 3, 55| katham ātmanepadaṃ bhavati ? samaḥ iti viśeṣaṇe ṣaṣṭhī, na 4 1, 3, 65| samaḥ kṣṇuvaḥ || PS_1,3.65 ||~ _____ 5 3, 2, 61| virāṭ /~samrāṭ /~mo rāji samaḥ kvau (*8,2.35) iti matvam /~ 6 4, 4, 91| nipātanāt ṇyat /~mūlena samaḥ mūlyaḥ paṭaḥ /~upadānena 7 5, 2, 37| pratyayasya lug bhavati /~śamaḥ pramāṇamasya śamaḥ /~diṣṭiḥ /~ 8 5, 2, 37| bhavati /~śamaḥ pramāṇamasya śamaḥ /~diṣṭiḥ /~vitastiḥ /~dvigor 9 6, 3, 93| samaḥ sami || PS_6,3.93 ||~ _____ 10 7, 3, 34| śamakaḥ /~tamakaḥ /~damakaḥ /~śamaḥ /~tamaḥ /~damaḥ /~udāttopadeśasya 11 8, 3, 2 | anukramiṣyāmas tatra /~vakṣyati - samaḥ suṭi (*8,3.5) /~sam̐skartā /~ 12 8, 3, 5 | vakṣyati - samaḥ suti || PS_8,3.5 ||~ _____ 13 8, 3, 7 | vyākhyānād ādeśo na bhavati //~samaḥ suṭi (*8,3.5) /~ruḥ vartate /~ 14 8, 3, 7 | 8,3.5) /~ruḥ vartate /~samaḥ ity etasya ruḥ bhavati suṭi 15 8, 3, 7 | sakārādeśo nirdiśyate, samaḥ suṭi iti dvisakārako nirdeśaḥ /~ [# 16 8, 3, 7 | dvisakārako nirdeśaḥ /~ [#939]~ samaḥ iti kim ? upaskartā /~suṭi 17 8, 3, 12| 8,3.37) iti na bhavati /~samaḥ suṭi (*8,3.5) ity ato 18 8, 3, 25| mo rāji samaḥ kvau || PS_8,3.25 ||~ _____ 19 8, 3, 25| rāji iti kim ? saṃyat /~samaḥ iti kim ? kiṃrāṭ /~kvau 20 8, 3, 88| vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL