Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rathadyat 1 rathadyupakarane 1 rathaganaka 2 rathah 20 rathaih 1 rathakan 1 rathakara 4 | Frequency [« »] 20 piti 20 pratipadika 20 purvavipratisedhena 20 rathah 20 sakalyasya 20 samah 20 samarthyad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rathah |
Ps, chap., par.
1 2, 4, 21 | iti kim ? devadattopajño rathaḥ /~yajñadattopakramo rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 2, 4, 21 | rathaḥ /~yajñadattopakramo rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 2, 5 | vibhujati iti mūlavibhujo rathaḥ /~nakhamucāni dhanūṃṣi /~ 4 3, 2, 31 | udrujati iti kūlamudrujo rathaḥ /~kūlamudvahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 10 | parivr̥to rathaḥ || PS_4,2.10 ||~ _____START 6 4, 2, 10 | bhavati /~vastreṇa prativr̥to rathaḥ vāstro rathaḥ /~kāmbalaḥ /~ 7 4, 2, 10 | prativr̥to rathaḥ vāstro rathaḥ /~kāmbalaḥ /~cārmaṇaḥ /~ 8 4, 2, 10 | kāmbalaḥ /~cārmaṇaḥ /~rathaḥ iti kim ? vastreṇa parivr̥taḥ 9 4, 2, 10 | iha na, chātraiḥ parivr̥to rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 2, 11 | tr̥tīyāsamarthāt parivr̥to rathaḥ ity etasminn arthe iniḥ 11 4, 2, 12 | tr̥tīyāsamarthābhyāṃ parivr̥to rathaḥ ity etasminn arthe añ pratyayo 12 4, 2, 12 | viśeṣaḥ /~dvaipena parivr̥to rathaḥ dvaipaḥ /~vaiyāghraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 2, 93 | yāvakaḥ /~aśvair uhyate āśvo rathaḥ /~caturbhir uhyate cāturaṃ 14 5, 2, 7 | sarvapathaṃ vyāpnoti sarvapathīno rathaḥ /~sarvāṅgiṇaḥ tāpaḥ /~sarvakarmīṇaḥ 15 6, 1, 12 | tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, vado manuṣyaḥ 16 6, 2, 147| vāso deyam, punarniṣkr̥to rathaḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 4, 170| kim ? carmaṇā parivr̥to rathaḥ cārmaṇaḥ /~avarmanaḥ iti 18 8, 1, 13 | priyaḥ putraḥ /~sukho rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 3, 14 | nīraktam /~dūraktam /~agnī rathaḥ /~indū rathaḥ /~punā raktaṃ 20 8, 3, 14 | dūraktam /~agnī rathaḥ /~indū rathaḥ /~punā raktaṃ vāsaḥ /~prātā