Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rathadyat 1
rathadyupakarane 1
rathaganaka 2
rathah 20
rathaih 1
rathakan 1
rathakara 4
Frequency    [«  »]
20 piti
20 pratipadika
20 purvavipratisedhena
20 rathah
20 sakalyasya
20 samah
20 samarthyad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rathah

   Ps, chap., par.
1 2, 4, 21 | iti kim ? devadattopajño rathaḥ /~yajñadattopakramo rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 2, 4, 21 | rathaḥ /~yajñadattopakramo rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 2, 5 | vibhujati iti mūlavibhujo rathaḥ /~nakhamucāni dhanūṃṣi /~ 4 3, 2, 31 | udrujati iti kūlamudrujo rathaḥ /~kūlamudvahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 10 | parivr̥to rathaḥ || PS_4,2.10 ||~ _____START 6 4, 2, 10 | bhavati /~vastreṇa prativr̥to rathaḥ vāstro rathaḥ /~kāmbalaḥ /~ 7 4, 2, 10 | prativr̥to rathaḥ vāstro rathaḥ /~kāmbalaḥ /~cārmaṇaḥ /~ 8 4, 2, 10 | kāmbalaḥ /~cārmaṇaḥ /~rathaḥ iti kim ? vastreṇa parivr̥taḥ 9 4, 2, 10 | iha na, chātraiḥ parivr̥to rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 2, 11 | tr̥tīyāsamarthāt parivr̥to rathaḥ ity etasminn arthe iniḥ 11 4, 2, 12 | tr̥tīyāsamarthābhyāṃ parivr̥to rathaḥ ity etasminn arthe pratyayo 12 4, 2, 12 | viśeṣaḥ /~dvaipena parivr̥to rathaḥ dvaipaḥ /~vaiyāghraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 2, 93 | yāvakaḥ /~aśvair uhyate āśvo rathaḥ /~caturbhir uhyate cāturaṃ 14 5, 2, 7 | sarvapathaṃ vyāpnoti sarvapathīno rathaḥ /~sarvāṅgiṇaḥ tāpaḥ /~sarvakarmīṇaḥ 15 6, 1, 12 | tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, vado manuṣyaḥ 16 6, 2, 147| vāso deyam, punarniṣkr̥to rathaḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 4, 170| kim ? carmaṇā parivr̥to rathaḥ cārmaṇaḥ /~avarmanaḥ iti 18 8, 1, 13 | priyaḥ putraḥ /~sukho rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 3, 14 | nīraktam /~dūraktam /~agnī rathaḥ /~indū rathaḥ /~punā raktaṃ 20 8, 3, 14 | dūraktam /~agnī rathaḥ /~indū rathaḥ /~punā raktaṃ vāsaḥ /~prātā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL