Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvavipratesedhas 1 purvavipratisedhad 1 purvavipratisedhah 1 purvavipratisedhena 20 purvavipratisedhenesnuj 1 purvaya 5 purvayah 2 | Frequency [« »] 20 phiñ 20 piti 20 pratipadika 20 purvavipratisedhena 20 rathah 20 sakalyasya 20 samah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvavipratisedhena |
Ps, chap., par.
1 3, 4, 37 | vidhy-anuparyoga-arthaś ca /~pūrvavipratiṣedhena hanteḥ hiṃsārthasya api 2 4, 1, 85 | rthaviśeṣalakṣaṇād apavādāt pūrvavipratiṣedhena /~diterapatyaṃ daityaḥ /~ 3 5, 1, 2 | prāpnoti /~tatra sarvatra pūrvavipratiṣedhena yat-pratyay eva+iṣyate, 4 6, 1, 208| anāt (*6,1.205) ity anena pūrvavipratiṣedhena nityam ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 2, 86 | napuṃsake (*6,2.123) ity etasmāt pūrvavipratiṣedhena pūrvapadam ādyudāttaṃ bhavati /~ 6 6, 2, 130| celarājyādisvarād avyayasvaro bhavati pūrvavipratiṣedhena /~kucelam /~kurājyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 2, 168| upamānalakṣaṇo vikalpaḥ pūrvavipratiṣedhena bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 3, 106| aprāptavibhāṣeyam /~īṣadarthe tu pūrvavipratiṣedhena nityaṃ kā bhavati /~īṣat 9 6, 4, 4 | r̥taḥ (*7,2.100) ity etasmāt pūrvavipratiṣedhena nuḍāgamo bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 4, 47 | bhr̥ṣṭaḥ, bhr̥ṣṭavān ity atra pūrvavipratiṣedhena samprasāraṇaṃ bhavati /~ 11 6, 4, 48 | vr̥ddhidīrghābhyām ato lopaḥ pūrvavipratiṣedhena /~cikīrṣakaḥ /~jihīrṣakaḥ /~ 12 7, 1, 23 | lukā tyadādyatvaṃ bādhyate, pūrvavipratiṣedhena nityatvād vā /~luko hi nimittam 13 7, 1, 74 | brāhmaṇakulānām, numacira iti pūrvavipratiṣedhena nuṭ, grāmaṇīnāṃ brāhmaṇakulānām /~ 14 7, 1, 97 | kroṣṭubhiḥ /~tr̥jvadbhāvāt pūrvavipratiṣedhena numnuṭau bhavataḥ /~priyakroṣṭune 15 7, 2, 44 | nityaḥ pratiṣedho bhavati pūrvavipratiṣedhena /~svr̥tvā /~sūtvā /~dhūtvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 7, 2, 97 | 94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena te eveṣyante /~atikrāntaḥ 17 7, 2, 100| paramapi ṅisarvanāmasthānaguṇaṃ pūrvavipratiṣedhena bādhate /~aci iti kim ? 18 7, 4, 10 | ārambhaḥ /~vr̥ddhiviṣaye tu pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /~sasvāra /~ 19 7, 4, 11 | pratiṣiddhaḥ /~vr̥ddhiviṣaye tu pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /~nicakāra /~ 20 7, 4, 55 | jñapeḥ dvāvacau, tatra ṇeḥ pūrvavipratiṣedhena lopaḥ, itarasya tu ītvam /~