Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
phenuh 1
phes 2
phin 3
phiñ 20
phiña 1
phinah 1
phiñah 3
Frequency    [«  »]
20 pararupam
20 pascad
20 pathati
20 phiñ
20 piti
20 pratipadika
20 purvavipratisedhena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

phiñ

   Ps, chap., par.
1 2, 4, 58 | khalv api -- tika-ādibhyaḥ phiñ (*4,1.154), tasmād yūni 2 2, 4, 59 | aṇo dvyacaḥ (*4,1.156) iti phiñ, tasya luk /~pailaḥ pitā /~ 3 2, 4, 68 | kaitavāyanayaś ca, tika-ādibhyaḥ phiñ (*4,1.158), tasya luk, tika- 4 2, 4, 68 | urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdād , tayor 5 4, 1, 90 | tikasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154), taikāyaniḥ /~ 6 4, 1, 91 | aṇo dvyacaḥ (*4,1.156) iti phiñ, yāskāyaniḥ /~tasya chātrāḥ 7 4, 1, 149| yamundasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154) /~tasyapatyaṃ 8 4, 1, 151| vacanasya tikādiṣu pāṭhāt phiñ api bhavati, phauravyāyaṇiḥ /~ 9 4, 1, 154| tikādibhyaḥ phiñ || PS_4,1.154 ||~ _____ 10 4, 1, 154| ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati /~taikāyaniḥ /~ 11 4, 1, 155| kārmārya-śabdābhyām apatye phiñ pratyayo bhavati /~iño ' 12 4, 1, 156| dvyacaḥ prātipadikād apatye phiñ pratyayo bhavati /~iño ' 13 4, 1, 156| aupagaviḥ /~tyadādīnāṃ phiñ vaktavayḥ /~tyādāyaniḥ, 14 4, 1, 157| rūpam agotraṃ, tasmād apatye phiñ pratyayo bhavati udīcām 15 4, 1, 158| ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati, tat saṃniyogena 16 4, 1, 159| putrāntāt prātipdikāt yaḥ phiñ pratyayḥ, tasmin parabhūte ' 17 4, 2, 79 | sa-ini-ra-ḍha ṇya-ya-phak-phiñ--ñya-kak-ṭhako 'rīhaṇa- 18 4, 2, 80 | pakṣādiḥ /~karṇādibhyaḥ phiñ pratyayo bhavati /~kārṇāyaniḥ /~ 19 6, 4, 174| vr̥ddhādagotrāt (*4,1.157) iti phiñ /~tatra prakr̥tibhāvo nipātyate /~ 20 7, 3, 20 | vr̥ddhād agotrāt (*4,1.157) iti phiñ /~śatakumbhasukhaśayanādayaḥ -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL