Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nyastaut 2
nyasunot 1
nyasya 7
nyat 20
ñyat 1
nyatah 3
nyatam 2
Frequency    [«  »]
20 nakara
20 nena
20 niyamartham
20 nyat
20 pararupam
20 pascad
20 pathati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nyat

   Ps, chap., par.
1 3, 1, 108| supi ity eva, ghātaḥ /~ṇyat tu bhāve na bhavty anabhidhānāt /~ 2 3, 1, 122| vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo bhavati, tatra 3 3, 1, 123| asmān nispūrvāt kyapi prāpte ṇyat, ādyanta-viparyayaś ca, 4 3, 1, 123| khaneryat /~khanyā /~etasmād eva ṇyat /~khānyaḥ /~devaśabde upapade 5 3, 1, 123| brahmaṇyupapade vader ṇyat /~brahamavādyam /~bhavateḥ 6 3, 1, 123| brahamavādyam /~bhavateḥ stauteś ca ṇyat, āvadeśaś ca bhavati /~bhāvyam /~ 7 3, 1, 124| -halor ṇyat || PS_3,1.124 ||~ _____ 8 3, 1, 124| antād dhātor halantāc ca ṇyat pratyayo bhavati /~kāryam /~ 9 3, 1, 125| āvaśyakam /~uvarṇa-antād dhātoḥ ṇyat prayayo bhavati āvaśyake 10 3, 1, 126| trapi cama ity etebhyaś ca ṇyat pratyayo bhavati /~yato ' 11 3, 1, 129| abhidheyāyām /~pāyya iti māṅo ṇyat-pratyayaḥ, ādeḥ patvaṃ ca 12 3, 3, 107| katham āsyā ? -halor ṇyat (*3,1.124) bhaviṣyati /~ 13 4, 4, 91 | prāpte ānāmyam iti nipātanāt ṇyat /~mūlena samaḥ mūlyaḥ paṭaḥ /~ 14 5, 1, 83 | śabdād vayasy abhidheye ṇyat pratyayo bhavati, yap ca /~ 15 6, 1, 185| cikīrṣyam /~jihīrṣyam /~-halor ṇyat (*3,1.124) - kāryam /~hāryam /~ 16 6, 1, 214| śaṃsa duha ity eteṣāṃ yo ṇyat tadantasya ādir udātto bhavati /~ 17 6, 1, 214| sambhaktau ity asya ayaṃ ṇyat /~kyabvidhau hi vr̥ña eva 18 6, 2, 37 | anuvākyā iti vacer anupūrvāt ṇyat /~ācāryopasarjanāntevāsinām 19 7, 1, 65 | vihitamadupadhatvam iti r̥halor ṇyat (*3,1.124) iti ṇyatpratyayaḥ, 20 7, 3, 66 | r̥cer ata eva nipātanāt ṇyat bhavati /~pravacagrahaṇaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL