Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
niyamapratipattyartham 1
niyamapratisedhah 1
niyamarthah 14
niyamartham 20
niyamarthe 1
niyamas 1
niyamasya 1
Frequency    [«  »]
20 lub
20 nakara
20 nena
20 niyamartham
20 nyat
20 pararupam
20 pascad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

niyamartham

   Ps, chap., par.
1 4, 1, 107| gargādiṣu paṭhyate /~tasya niyamarthaṃ vacanam, āṅgirase yathā 2 4, 2, 45 | jñāpitaḥ, punar asyaa+eva niyamārtham ucyate senāsañjñāyām iti /~ 3 4, 2, 120| pūrveṇa+eva ṭhañi siddhe niyamārthaṃ vacanam, vr̥ddhād eva prācām 4 4, 2, 135| manusya-tatsthayoḥ vuñi siddhe niyamārthaṃ vacanam /~apadātāv eva manusye 5 5, 1, 113| eva siddhaṣṭhañ ? caure niyamārthaṃ vacanam /~iha bhūt, ekāgāraṃ 6 5, 2, 130| navamī /~daśamī /~siddhe sati niyamārthaṃ vacanam, inir eva bhavati, 7 6, 3, 10 | tatra pūrveṇa+eva siddhe niyamārtham idam /~ete ca trayo niyamavikalpā 8 6, 4, 11 | vidhyartham /~vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ 9 7, 1, 70 | śreyasaḥ paśya /~añcatigrahaṇaṃ niyamārtham, añcater eva dhātor anyasya 10 7, 2, 19 | vibhāṣā (*7,2.15) iti ? niyamārthaṃ vacanam, dhr̥ṣiśasyoḥ vaiyātye 11 7, 2, 36 | START JKv_7,2.36:~ niyamārtham idam /~snukramoḥ ārdhadhātukasya 12 7, 2, 64 | eva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na 13 7, 3, 5 | nyagrodhaḥ iti vyutpattipakṣe niyamārtham, avyutpattipakṣe vidhyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 7, 3, 66 | punar āhuḥ, upasargapūrvasya niyamārtham, prapūrvasya+eva vacer aśabdasañjñāyāṃ 15 8, 1, 56 | nighātapratiṣedhe siddhe vacanam idaṃ niyamārtham, ebhir eva parairyoge pratiṣedho 16 8, 3, 38 | punaḥ kalpam iti /~roḥ kāmye niyamārtham /~ror eva kāmye na anyasya 17 8, 3, 38 | eva kāmye na anyasya iti niyamārthaṃ vaktavyam /~payaskāmyati /~ 18 8, 3, 64 | abhyāsasya iti vacanam niyamārtham, sthādiṣu eva abhyāsasakārasy 19 8, 3, 106| pūrvapadāt ity eva siddhe niyamārtham idam /~atra kecit savanādipāṭhād 20 8, 4, 3 | r̥gayanam /~kecid etan niyamārthaṃ varṇayanti, pūrvapadāt sañjñāyām


IntraText® (V89) Copyright 1996-2007 EuloTech SRL