Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nemih 2
nemuh 1
nemyo 1
nena 20
nendrasya 2
nenekti 3
nenijani 1
Frequency    [«  »]
20 ku
20 lub
20 nakara
20 nena
20 niyamartham
20 nyat
20 pararupam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nena

   Ps, chap., par.
1 1, 2, 38 | svaritasya+udātte prāapte 'nena-anudātto vidhīyate /~deva- 2 1, 3, 2 | JKv_1,3.2:~ upadiśyate 'nena ity upadeśaḥ śāstravākyāni, 3 1, 4, 110| viratiḥ virāmaḥ /~viramyate 'nena iti virāmaḥ /~so 'vasāna- 4 2, 1, 55 | JKv_2,1.55:~ upamīyate 'nena ity upamānam /~upamāna-vācīni 5 3, 3, 122| iti udyāvaḥ /~saṃhriyante 'nena iti saṃhāraḥ /~āghriyante 6 3, 4, 37 | hiṃsārthasya api pratyayo 'nena+eva+iṣyate /~asighātaṃ hanti /~ 7 3, 4, 45 | JKv_3,4.45:~ upamīyate 'nena ity upamānam /~upmāne karmaṇi 8 4, 2, 1 | rañjer arthaḥ /~rajyate 'nena iti rāgaḥ /~tena iti tr̥tīyāsamarthād 9 4, 3, 66 | JKv_4,3.66:~ vyākhyāyate 'nena iti vyākhyānaṃ, vyākhyātavyasya 10 4, 4, 50 | pratyayo bhavati /~avakrīṇite 'nena iti avakrayaḥ piṇḍakaḥ ucyate /~ 11 5, 2, 48 | pratyayo bhavati /~pūryate 'nena iti pūraṇam /~yena saṅkhyā 12 5, 2, 77 | pūraṇaṃ tāvatithām /~gr̥hyate 'nena iti grahaṇam /~prakr̥tiviśeṣaṇaṃ 13 6, 1, 12 | iti vaktavyam /~kriyate 'nena iti cakram /~ciklidam /~ 14 6, 2, 25 | bhāve iti kim ? gamyate 'nena iti gamanaṃ tat śreyaḥ, 15 6, 4, 49 | lopaḥ (*6,4.48) iti yakāro 'nena lupyate /~saṅghātagrahaṇam 16 7, 2, 30 | ca nipātyate /~apacito 'nena guruḥ, apacāyito 'nena guruḥ /~ 17 7, 2, 30 | nena guruḥ, apacāyito 'nena guruḥ /~ktini nityam iti 18 7, 4, 24 | dīrghatve kr̥te hrasvo 'nena bhavati /~upasargāt ity 19 8, 1, 12 | satyevaṃ prayujyate /~jātīyaro 'nena dvirvacanena bādhanaṃ neṣyate /~ 20 8, 3, 20 | vikalpena lopaḥ kriyate so 'nena nivartyate /~laghuprayatnataraḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL