Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nakamistasukham 1
nakankse 1
nakaprrsthah 1
nakara 20
ñakara 3
nakaradakararepha 1
nakaradesah 2
Frequency    [«  »]
20 ke
20 ku
20 lub
20 nakara
20 nena
20 niyamartham
20 nyat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nakara

   Ps, chap., par.
1 Ref | tad-anena gakāra-ādīnāṃ ṅakārā-adayo ye yathā-svaṃ sthānato 2 3, 1, 19 | citraṅa āścarye - citrīyate /~ṅakāra ātmanepadārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 20 | sañcīvarayate bhikṣuḥ /~ṅakāra ātmanepadārthaḥ /~ṇakāraḥ 4 3, 1, 29 | īyaṅ pratyayo bhavati /~ṅakāra ātmanepada-arthaḥ /~r̥tīyate, 5 3, 1, 30 | ṇakāro vr̥ddhy-arthaḥ /~ṅakāra ātmanepada-arthaḥ /~kāmayate, 6 4, 1, 34 | anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, ṅīp tu labhyate 7 4, 3, 103| viṣaye /~chasya apavādaḥ /~ṇakāra uttaratra vr̥ddhy-arthaḥ /~ 8 6, 1, 65 | dhātor āder ṇakārasya nakāra ādeśo bhavati /~ṇīñ - nayati /~ 9 8, 2, 56 | uttarasya niṣṭhātakārasya nakāra ādeśo bhavati anyatarasyām /~ 10 8, 4, 3 | gakāravarjitād nakārasya ṇakāra ādeśo bhavati sañjñāyāṃ 11 8, 4, 6 | uttarasya vananakārasya ṇakāra ādeśo bhavati vibhāṣā /~ 12 8, 4, 7 | uttarasya ahno nakārasya ṇakāra ādeśo bhavati /~pūrvāhṇaḥ /~ 13 8, 4, 8 | uttarasy avāhananakārasya ṇakāra ādeśo bhavati /~ikṣuvāhaṇam /~ 14 8, 4, 9 | nimittād uttarasya deśābhidhāne ṇakāra ādeśo bhavati /~pīyate iti 15 8, 4, 10 | pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati pūrvapadasthānimittād 16 8, 4, 11 | pūrvapadasthānnimittād uttarasy ṇakāra ādeśo bhavati /~prātipadikānte 17 8, 4, 18 | uttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati /~praṇipacati, 18 8, 4, 21 | uttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /~praṇiṇiṣati /~ 19 8, 4, 22 | upasargasthāt nimittād uttarasya ṇakāra ādeśo bhavati /~prahaṇyate /~ 20 8, 4, 58 | api parasavarṇena punar nakāra eva bhavati /~tasya api


IntraText® (V89) Copyright 1996-2007 EuloTech SRL