Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lrvarnasya 1 ltti 1 lu 2 lub 20 lubakhyayikarthasya 1 lubantam 1 lubavisese 1 | Frequency [« »] 20 hrasvatvam 20 ke 20 ku 20 lub 20 nakara 20 nena 20 niyamartham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lub |
Ps, chap., par.
1 1, 2, 51 | tasya yuktavato vyaktivacane lub-arthe vidhīyete /~atha vā 2 1, 2, 51 | tasminn-iva vyaktivacane lub-arthe bhavataḥ /~saptamy- 3 1, 2, 52 | 52:~ lupi iti vartate /~lub-arthasya yāni viśeṣaṇāni 4 1, 2, 54 | lub yoga-aprakhyānāt || PS_1, 5 1, 2, 54 | START JKv_1,2.54:~ lub apy aśiṣyaḥ /~yo 'yaṃ janapade 6 1, 2, 54 | ādibhyaś ca (*4,2.82) iti lub ucyate,~ [#46]~ ayaṃ na 7 2, 3, 45 | tr̥tīyā-saptamyāv anuvartate /~lub-antāt nakṣatra-śabdāt tr̥tīyā- 8 4, 2, 4 | lub aviśeṣe || PS_4,2.4 ||~ _____ 9 4, 2, 4 | pūrveṇa vihitasya pratyayasya lub bhavati aviśeṣe /~na cen 10 4, 2, 4 | ahorātraḥ, tasya aviśeṣe lub bhavati /~adya puṣyaḥ /~ 11 4, 2, 5 | ca+utpannasya pratyayasya lub bhavati sañjñāyāṃ viṣaye /~ 12 4, 2, 80 | tasya ca varaṇādiṣu darśanāl lub bhavati /~tathā ca+uktam, 13 4, 2, 81 | deśaviśeṣe anapade 'bhidheye lub bhavati /~grāmasamudāyo 14 4, 2, 83 | cāturarthikasya pratyayasya vā lub bhavati /~vā-grahaṇaṃ kim, 15 4, 3, 167| śabdebhyaḥ phale pratyayasya lub bhavati /~luki prāpte lupo 16 5, 2, 105| deśe lub-ilacau ca || PS_5,2.105 ||~ _____ 17 5, 2, 105| sikatāśarkarābhyāṃ deśe 'bhidheye lub-ilacau bhavataḥ /~cakārād 18 5, 3, 98 | vihitasya kano manusye 'bhidheye lub bhavati /~cañceva manuṣyaḥ 19 5, 3, 99 | apaṇyam tasminn abhidheye kano lub bhavati /~vikrīyate yat 20 5, 3, 100| devapathādibhya uttarasya lub bhavati /~ādiśabdaḥ prakāre /~