Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ktvayam 3 ktvi 4 ktvo 4 ku 20 kuaravya 1 kuasalyah 1 kubera 1 | Frequency [« »] 20 hanter 20 hrasvatvam 20 ke 20 ku 20 lub 20 nakara 20 nena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ku |
Ps, chap., par.
1 1, 1, 45 | tyāgaḥ /~rāgaḥ /~cajoḥ ku ghiṇyatoḥ (*7,3.52) iti 2 1, 4, 60 | svaraḥ /~gati-pradeśāḥ -- ku-gati-pra-ādaya (*2,2.18) 3 2, 1, 59 | ākr̥tiganaḥ /~cvyantānāṃ tu ku-gati-pra-ādayaḥ (*2,2.18) 4 2, 2, 18 | ku-gati-pra-ādayaḥ || PS_2, 5 2, 2, 18 | 18:~ nityam iti vartate /~ku-śabdo 'vyayaṃ gr̥hyate gatyādi- 6 2, 2, 18 | sāhacaryāt, na dravyavacanaḥ /~ku-gati-prādayaḥ samarthena 7 5, 4, 105| ku-mahadbhyām anyatarasyām || 8 6, 3, 101| START JKv_6,3.101:~ ku ity etasya kta ity ayam 9 6, 3, 133| viṣaye tu nu gha makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho 10 6, 3, 133| bhavati, śr̥ṇota grāvāṇaḥ /~ku - kūmanaḥ /~tra - atrā gauḥ /~ 11 7, 2, 104| ku ti-hoḥ || PS_7,2.104 ||~ _____ 12 7, 2, 104| vibhaktau parataḥ kim ity etasya ku ity ayam ādeśo bhavati /~ 13 7, 3, 52 | ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 ||~ _____ 14 7, 4, 62 | ku-hoś cuḥ || PS_7,4.62 ||~ _____ 15 8, 3, 96 | vi-ku-śami-paribhyaḥ sthalam || 16 8, 3, 96 | START JKv_8,3.96:~ vi ku śami pari ity etebhyaḥ uttarasya 17 8, 3, 96 | bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji- 18 8, 3, 97 | bhūmi savya apa dvi tri ku śeku śaṅku aṅgu mañji puñji 19 8, 4, 2 | aṭ-ku-pv-āṅ-num-vyavāye 'pi || 20 8, 4, 2 | START JKv_8,4.2:~ aṭ ku pu āṅ num ity etair vyavāye '