Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kayasya 2
kayati 1
kayete 1
ke 20
kebhyah 1
kecic 1
kecid 60
Frequency    [«  »]
20 hanta
20 hanter
20 hrasvatvam
20 ke
20 ku
20 lub
20 nakara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ke

   Ps, chap., par.
1 1, 2, 29 | kṇṭhavivarasya /~ye /~te /~ke /~udātta-pradeśāḥ--ādy-udāttaś 2 3, 4, 11 | viṣaye nipātyete /~dr̥śeḥ ke-pratyayaḥ - dr̥śe viśvāya 3 4, 2, 39 | aja - ājakam /~prakr̥tyā 'ke rājanyamanuṣyayuvānaḥ iti 4 5, 3, 14 | yoga eva+etad vidhānam /~ke punar bhavadādayaḥ ? bhavān 5 6, 1, 12 | ekavacanam atantram /~kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /~ 6 6, 1, 64 | dhātavaḥ kecid upadiṣṭāḥ /~ke punas te ? ye tathā paṭhyante /~ 7 6, 1, 65 | dhātvaḥ kecid upadiṣyante /~ke punas te ? ye tathā paṭhyante /~ 8 6, 2, 39 | tasmād ajñātādisu pragivāt ke 'ntodāttaḥ kṣullakaśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 4, 144| sāyaṃpratikādyartham upasaṅkhyānam /~ke punaḥ sāyaṃprātikādayaḥ ? 10 6, 4, 163| vasiṣṭhaḥ, vasīyān /~prakr̥tyā 'ke rājanyamanuṣyayuvānaḥ /~ 11 7, 1, 17 | bhavati /~sarve /~viśve /~ye /~ke /~te /~dīrghoccāraṇam uttarārham /~ 12 7, 1, 59 | upasaṅkhyānaṃ kartavyam /~ke punaḥ tr̥mphādayaḥ ? tr̥pha 13 7, 2, 10 | prakr̥tyāśrayo 'yaṃ pratiṣedhaḥ /~ke punar upadeśe 'nudāttāḥ ? 14 7, 2, 103| vibhaktau parataḥ /~kaḥ, kau, ke /~sākackasya apy ayam ādeśo 15 7, 3, 47 | yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, 16 7, 3, 64 | oka ucaḥ ke || PS_7,3.64 ||~ _____START 17 7, 3, 64 | JKv_7,3.64:~ ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /~ 18 7, 4, 13 | ke 'ṇaḥ || PS_7,4.13 ||~ _____ 19 7, 4, 13 | START JKv_7,4.13:~ ke pratyaye parato 'ṇo hrasvo 20 8, 1, 1 | sarvasya sthāne dve bhavataḥ /~ke dve bhavataḥ ? ye śabdataś


IntraText® (V89) Copyright 1996-2007 EuloTech SRL