Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasvasya 17 hrasvat 11 hrasvatvahetuka 1 hrasvatvam 20 hrasvatvavisiste 1 hrasvatve 3 hrasvatvena 1 | Frequency [« »] 20 ekasya 20 hanta 20 hanter 20 hrasvatvam 20 ke 20 ku 20 lub | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasvatvam |
Ps, chap., par.
1 2, 1, 51 | prātipadikasya (*1,2.47) iti hrasvatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 3, 56 | mitāṃ hrasvaḥ (*6,4.92) iti hrasvatvaṃ syāt /~caurasya pitaṣṭi /~ 3 4, 2, 91 | kāṣṭha /~kapota /~kruñcāyāṃ hrasvatvaṃ ca /~takṣannalopaśca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 100| kalyāṇe /~śākīpalalīdadrvāṃ hrasvatvam ca /~viṣvagityuttarapadalopaścākr̥tasandheḥ /~ 5 5, 2, 107| pāṃsuram /~pāṇḍuram /~kacchvā hrasvatvam ca /~kaccuram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 4, 156| ity asay pratiṣedhaḥ /~hrasvatvam api na bhavati, īyaso bahuvrīhau 7 6, 1, 18 | tasya ṇau caṅyupadhāyāḥ hrasvatvam, tato dvirvacanam, dīrgho 8 6, 1, 36 | śritam iti tasya+eva śrīṇāteḥ hrasvatvam /~somo gaurī adhiśritaḥ /~ 9 6, 1, 118| ambārthanadyor hrasvaḥ (*7,6.107) iti hrasvatvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 154| api nipātayantik māṅś ca hrasvatvam suṭ ca /~mā kriyate yena 11 6, 1, 154| karotestācchīlye inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+eva /~mākaraṇaśīlo 12 6, 3, 42 | vivakṣitaḥ /~puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena /~ 13 6, 4, 114| daridrasya iti nirdeśe chāndasaṃ hrasvatvam draṣtavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 4, 120| paceran ity etasya chāndasaṃ hrasvatvam /~yajivapyoś ca /~āyeje /~ 15 6, 4, 153| kāpotakāḥ /~kruñcāyāṃ hrasvatvaṃ ca /~kruñcakīyā - krauñcakāḥ /~ 16 7, 2, 34 | varūtrayaḥ iti /~chāndasikamatra hrasvatvam /~prapañcārtham eva ca ṅībantasya 17 7, 3, 31 | tathā napuṃsakāśrayaṃ hrasvatvaṃ kr̥tam /~bhāsye tu yathādarśita 18 7, 3, 107| he devate /~chandasyeva hrasvatvam iṣyate /~mātr̥̄ṇāṃ mātac 19 7, 4, 1 | avaśyaṃ kartavyaṃ tad iha api hrasvatvaṃ nivartayati ity evam arthaṃ 20 8, 3, 98 | 6,3.63) iti pūrvapadasya hrasvatvam /~pratiṣṇikā /~pratiṣṇāśabdādayaṃ