Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hantamam 1 hantaram 1 hanteh 26 hanter 20 hanterdhatoh 1 hanterhisayam 1 hanterjah 1 | Frequency [« »] 20 ekam 20 ekasya 20 hanta 20 hanter 20 hrasvatvam 20 ke 20 ku | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hanter |
Ps, chap., par.
1 1, 2, 14 | START JKv_1,2.14:~ hanter dhātoḥ paraḥ sic kid bhavati /~ 2 1, 2, 14 | anuvartate /~iha tu parasmaipade hanter vadhabhāvasya nityatvāt 3 1, 2, 45 | syāt /~adhātuḥ iti kim ? hanter laṅ /~ahan /~alopaḥ syat /~ 4 2, 4, 42 | START JKv_2,4.42:~ hanter dhātoḥ vadha ity ayam ādeśo 5 3, 1, 108| vartate, bhāve iti ca /~hanter dhātoḥ subanta upapade ' 6 3, 2, 49 | vartate /~āśiṣi gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade ḍaprayayo 7 3, 2, 86 | 3,2.86:~ karaṇi upapade hanter dhātoḥ ṇiniḥ pratyayo bhavati 8 3, 2, 87 | brahmādiṣu karmasu upapadeṣu hanter dhātoḥ kvip pratyayo bhavati 9 3, 2, 87 | hatavān iti /~brahmādiṣu hanter eva, na anyasmāt syāt, brahma 10 3, 2, 87 | adhītavān iti /~brahmādiṣu hanter bhūtakāle kvip eva na anyaḥ 11 3, 2, 88 | viṣaye upapadantareṣv api hanter bahulaṃ kvip pratyayo bhavati /~ 12 3, 3, 76 | nupasargasya iti vartate /~hanter dhātoḥ anupasarge bhāve 13 3, 3, 97 | kr̥te svarārthaṃ nipātanam /~hanter hinoter vā hetiḥ /~kīrtayateḥ 14 3, 4, 37 | 3,4.37:~ karaṇe upapade hanter dhātoḥ ṇamul pratyayo bhavati /~ 15 6, 1, 12 | evam ādi siddhaṃ bhavati /~hanter ghatvaṃ ca /~hanter aci 16 6, 1, 12 | bhavati /~hanter ghatvaṃ ca /~hanter aci pratyaye parato dve 17 7, 3, 54 | ho hanter ñ-ṇin-neṣu || PS_7,3.54 ||~ _____ 18 7, 3, 54 | prahārakaḥ /~ñṇitpratyayo hanter viśeṣaṇam, nakāro hakārasya, 19 7, 3, 55 | abhyāsanimitte pratyaye hanter aṅgasya yo 'bhyāsaḥ tasmād 20 8, 4, 22 | hanter atpūrvasya || PS_8,4.22 ||~ _____