Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hanisyate 2 hanisyati 3 hano 6 hanta 20 hantah 1 hantamam 1 hantaram 1 | Frequency [« »] 20 deyam 20 ekam 20 ekasya 20 hanta 20 hanter 20 hrasvatvam 20 ke | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hanta |
Ps, chap., par.
1 1, 4, 57 | kaccit /~yatra /~naha /~hanta /~mākim /~nakim /~māṅ /~ 2 3, 3, 45 | ākrośaḥ śapanam /~avagrāho hanta te vr̥ṣala bhūyat /~nigrāho 3 3, 3, 45 | vr̥ṣala bhūyat /~nigrāho hanta te vr̥ṣala bhūyāt /~ākrośe 4 5, 3, 77 | yathāvihitaṃ pratyayo bhavati /~hanta te dhānakāḥ /~hanta te tilakāḥ /~ 5 5, 3, 77 | bhavati /~hanta te dhānakāḥ /~hanta te tilakāḥ /~ehaki /~addhaki /~ 6 6, 1, 121| vapathāḥ /~nipātair yad-yadi-hanta iti nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 4, 12 | dīrghavidherupadhāniyamānme hanta yi dīrghavidhau ca na doṣaḥ //~ 8 6, 4, 62 | śamayita /~han - ghānitā, hantā /~graḥ - grāhitā, grahītā /~ 9 7, 2, 10 | ity eva bhavati /~nantā /~hantā /~gantā /~dihirduhirmehatirohatī 10 8, 1, 30 | nipātair yad-yadi-hanta-kuvin-nec-cec-caṇ-kaccid- 11 8, 1, 30 | na iti vartate /~yat yadi hanta kuvit net cet caṇ kaccit 12 8, 1, 30 | yadi karoti /~yadi pacati /~hanta - hanta karoti /~net - nej 13 8, 1, 30 | yadi pacati /~hanta - hanta karoti /~net - nej jihmāyantyo 14 8, 1, 54 | hanta ca || PS_8,1.54 ||~ _____ 15 8, 1, 54 | gatyarthaloṭaṃ varjayitvā /~hanta ity anena yuktaṃ loḍantaṃ 16 8, 1, 54 | vibhāṣitaṃ nānudāttam bhavati /~hanta praviśa, praviśa /~hanta 17 8, 1, 54 | hanta praviśa, praviśa /~hanta praśādhi, praśādhi /~sopasargam 18 8, 1, 54 | praśādhi /~sopasargam ity eva, hanta kuru /~nipātair yadyadihanta 19 8, 1, 54 | bhavati /~anuttamam ity eva, hanta prabhunajāvahai /~hanta 20 8, 1, 54 | hanta prabhunajāvahai /~hanta prabhunajāmahai //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~